胜解漏尽者偈


BHŪRIDATTO-ARAHATO-GĀTHĀ

胜解(完全明了) 漏尽者偈


NAMO ĀCARIYA BHŪRIDATTO ARAHATO SAMBODHIMUTTANO

NAMO ĀCARIYA BHŪRIDATTO ARAHATO SAMBODHIMUTTANO

NAMO ĀCARIYA BHŪRIDATTO ARAHATO SAMBODHIMUTTANO

敬礼漏尽,正等觉的胜解圣者

敬礼漏尽,正等觉的胜解圣者

敬礼漏尽,正等觉的胜解圣者


ITIPI SO ARAHATO RŪPAKKHANDHO PĀRAMĪSAMPANNO

ITIPI SO ARAHATO VEDANĀKKHANDHO PĀRAMĪSAMPANNO

ITIPI SO ARAHATO SANNĀKKHANDHO PĀRAMĪSAMPANNO

ITIPI SO ARAHATO SANKHĀRAKKHANDHO PĀRAMĪSAMPANNO

ITIPI SO ARAHATO VINNĀNAKKHANDHO PĀRAMĪSAMPANNO

祂如是漏尽,断除色蕴,修行具足

祂如是漏尽,断除受蕴,修行具足

祂如是漏尽,断除想蕴,修行具足

祂如是漏尽,断除行蕴,修行具足

祂如是漏尽,断除识蕴,修行具足


ITIPI SO ARAHATO ASUBHARABBHA SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO YAMALOKĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO PATHAVĪDHĀTU SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ĀPODHĀTU SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO TEJODHĀTU SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO VĀYODHĀTU SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ĀKĀSADHĀTU SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO VINNĀNADHĀTU SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO LOKĀDHĀTU SAMMĀVIJJĀCARANASAMPANNO

祂如是漏尽,正明行不净观具足(成就游)

祂如是漏尽,正明行阎摩界具足(成就游)

祂如是漏尽,正明行地界具足(成就游)

祂如是漏尽,正明行水界具足(成就游)

祂如是漏尽,正明行火界具足(成就游)

祂如是漏尽,正明行风界具足(成就游)

祂如是漏尽,正明行空界具足(成就游)

祂如是漏尽,正明行识界具足(成就游)

祂如是漏尽,正明行三界具足(成就游)


ITIPI SO ARAHATO CĀTUMMAHĀRĀJIKĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO TĀVATIMSĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO YĀMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO TUSITĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO NIMMĀNARATĪ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO PARANIMMITAVASAVATTĪ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

祂如是漏尽,四天王天正明行具足(成就游)

祂如是漏尽,仞利天正明行具足(成就游)

祂如是漏尽,夜摩天正明行具足(成就游)

祂如是漏尽,兜率天正明行具足(成就游)

祂如是漏尽,化乐天正明行具足(成就游)

祂如是漏尽,他化乐天正明行具足(成就游)


ITIPI SO ARAHATO BRAHMĀ PARISAJJĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO BRAHMĀ PAROHITĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO MAHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO PARTTĀBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO APPAMĀNĀBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ABHASSARĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO PARITASUBHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO APPAMĀNASUBHĀ BRAHMĀ DEVĀ

SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO SUBHAKINHAKĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ASANNĀSATTĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO VEHAPPHALĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO AVIHĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ATTAPĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO SUDASSĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO SUDASSĪ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO AKANITTHAKĀ BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

祂如是漏尽,梵众天正明行具足(成就游)

祂如是漏尽,梵捕天正明行具足(成就游)

祂如是漏尽,大梵天正明行具足(成就游)

祂如是漏尽,少光天正明行具足(成就游)

祂如是漏尽,无量光天正明行具足(成就游)

祂如是漏尽,光音天正明行具足(成就游)

祂如是漏尽,少净天正明行具足(成就游)

祂如是漏尽,无量净天正明行具足(成就游)

祂如是漏尽,遍净天正明行具足(成就游)

祂如是漏尽,无想天正明行具足(成就游)

祂如是漏尽,广果天正明行具足(成就游)

祂如是漏尽,无烦天正明行具足(成就游)

祂如是漏尽,无热天正明行具足(成就游)

祂如是漏尽,善现天正明行具足(成就游)

祂如是漏尽,善见天正明行具足(成就游)

祂如是漏尽,色究竟天正明行具足(成就游)


ITIPI SO ARAHATO ĀKĀSĀNCĀYATANA BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO VINNĀNANCĀYATANA BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ĀKINCĀNNAYATANA BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO NEVASANNĀNĀSANNĀYATANA BRAHMĀ DEVĀ SAMMĀVIJJĀCARANASAMPANNO

祂如是漏尽,无量空处成就游

祂如是漏尽,无量识处成就游

祂如是漏尽,无所有处成就游

祂如是漏尽,非有想非无想处成就游


ITIPI SO ARAHATO SOTĀPATTIMAGGO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO SOTĀPATTIPHALO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO SAKIDĀGĀMIMAGGO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO SAKIDĀGĀMIPHALO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ANĀGĀMIMAGGO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ANAGĀMIPHALO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ARAHATTAMAGGO SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO ARAHATTAPHALO SAMMĀVIJJĀCARANASAMPANNO

祂如是漏尽, 初果道正明行具足

祂如是漏尽, 初果正明行具足

祂如是漏尽, 二果道正明行具足

祂如是漏尽, 二果正明行具足

祂如是漏尽, 三果道正明行具足

祂如是漏尽, 三果正明行具足

祂如是漏尽, 四果道正明行具足

祂如是漏尽, 四果正明行具足


ITIPI SO ARAHATO NIBBĀNAM PARAMAM SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO NAMOME SABBABUDDHĀNAM SAMMĀVIJJĀCARANASAMPANNO

ITIPI SO ARAHATO NAMOBODHIMUTTANAM SAMMĀVIJJĀCARANASAMPANNO

祂如是漏尽, 无上涅盘正明行具足

祂如是漏尽,敬礼诸佛正明行具足

祂如是漏尽, 敬礼菩提正明行具足


ITIPI SO ARAHATO ĀCARIYA MUN BHŪRIDATTO NĀMA BHAGAVĀ SAMĀDHIPANNĀGUNASAMPANNO

祂如是漏尽,敬礼世尊圣者成就定与善法具足


PANCAMĀRE JINO NĀTHO PATTO

SAMBODHIMUTTANAM

CATUSACCAM PAKĀSETI

DHAMMACAKKAM PAVATTAYI

ETENA SACCAVAJJENA

HOTU ME JAYAMANGALAM

佛善解无阴魔, 成就无上菩提,

开演四圣谛,常转正法轮,

以此真实语,愿我得胜利.


法増比丘,布里诗本,澳洲 1/9/2007

评论

此博客中的热门博文

南传佛教回向文

南传常用偈诵

死随念(Marananussati)