博文

目前显示的是 二月, 2013的博文

中部 第六 愿经 白话译

中部 第六 愿经 白话译 --- 法增法师 MN 6 Ākaṅkheyya Suttaṃ 如是我闻。    一时,世尊在舍卫城只陀林给孤独园。当时,世尊对诸比丘们说: “ 诸比丘 !” 这些比丘们答世尊说: “ 世尊 !” 世尊于是说: 1. Eva ṃ me suta ṃ : eka ṃ samaya ṃ bhagavā sāvatthiya ṃ viharati jetavane anāthapi ṇḍ ikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosu ṃ . Bhagavā etadavoca:     诸比丘 ! 你们应具足戒、具足波罗提木叉。对波罗提木叉的守护而你应守护它,应具足行及行处。畏慎细罪,应受学处而学。 Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasa ṃ varasa ṃ vutā viharatha ācāragocarasampannā. A ṇ umattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu.   诸比丘 ! 你们应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。 Sīlesvevassa paripūrakārī ajjhatta ṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna ṃ . ) 1. 诸比丘 ! 如果比丘愿望:愿我为同修的梵行者们,所喜欢、满意、所尊重和所恭敬。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。 2. Āka ṅ kheyya ce bhikkhave bhikkhu 'sabrahmacārīna ṃ piyo cassa ṃ manāpo garu bhāvanīyo cā'ti sīlesvevassa paripūrakārī ajj