博文

目前显示的是 四月, 2010的博文

法的真义

法的真义 法增比丘(Bhikkhu Dhammavaro) 敬法偈 Dhamma Vandana (PALI 原文) Svākkhāto Bhagavatā Dhammo Sanditthiko Akāliko Ehi-passiko Opanāyiko Paccattam veditabbo viññuhi ti. ([大典尊经],六)译文 「彼世尊所善说之法,是现见、即时、来见、诱导,有智者应自知。」 [杂阿含931经]: 佛对释子摩诃男言:「复次。圣弟子念于法事,世尊法、律,现法能离生死炽然,不待时节,通达现法,缘自觉知。圣弟子如是念法者,不起贪欲、瞋恚、愚痴、乃至念法所熏,升进涅盘。」这是指随法行能得涅盘。 (崇圣寺[佛教朝暮课诵]法增法师译) 「世尊所善妙及详尽解说之法,须经学习和奉行(现见),亲自体会和自见(即时),是可奉行,可得成果(来见),超越时间与空间,请来亲自查看(诱导), 向内返照, 智者皆能各自证知(有智者应自知)。」 ([随念法经]法尊法师译) 「正法者,谓:善说梵行。初善、中善、后善。义妙、文巧。纯一、圆满、清净、鲜白。佛、薄伽梵,善说法律。正得,无病,时无间断。极善安立,见者不空,智者各别内证。法律善显,决定出离,趣大菩提。无有违逆,成就和顺;具足依止,断流转道。」 ([相应部 Samyutta Nikaya],预流相应十八经。) 「深信法宝,如是念法住;此法为佛善解,自觉,实时效应,可寻思,导引涅盘,智者自明。」 [清净道论]: 「希望修习法随念的人,亦宜独居静处禅思:法是世尊(一)善说,(二)自见,(三)无时的,(四)来见的,(五)引导的,(六)智者各自证知的」,这样的教法或九种出世间法的功德应当随念。」 法的六个特征 1.Svākkhāto Bhagavatā Dhammo 世尊所善妙及详尽解说之法(善说,佛善解) 2.Sanditthiko 须经学习和奉行(现见,自见,自觉) 3.Akāliko 亲自体会和自见(即时,无时的,不待时节,实时效应,时无间断) 4.Ehipassiko是可奉行,可得成果(来见,可寻思,极善安立) 5.Opanāyiko 超越时间与空间,请来亲自查看(诱导)(引导的,导引涅盘,见者不空) 6.Paccattam veditabbo viññuhi ti 向内返照, 智者皆能各自证知(智者各自证知的

胜吉祥偈

图片
胜吉祥偈 JAYAMANGALA ATTHAGĀTHĀ 法增比丘译 1. Bāhum sahassam-abhinimmita sāyudham tam Girimekhalam udita ghora sasena māram, Dānadi dhamma vidhinā jitavā munindo Tam tejasā bhavatu te jaya mangalāni. With a thousand arms and created weapons, That (Elephant) Girimekhala with Mara, Risen fiercely together with his army, the Lord of Sages won through righteous means of generosity. By this effort may the auspicious victory be mine. 2. Mārāti rekam abhiyujjhita sabba rattim, Ghoram panā-lavaka makkha mathaddha yakkham, Khanti sudanta vidhinā jitavā munindo Tam tejasā bhavatu te jaya mangalāni. Worst than Mara was the fierce and obstinate yakkha Alavaka, Who battled with the Lord throughout the night. The Lord of Sages won through well trained forbearance. By this effort may the auspicious victory be mine. 3. Nālāgirim gaja varam ati matta bhūtam Dāvaggi cakkha masaniva, sudārunantam Mettam buseka vidhinā jitavā munindo Tam tejasā bhavatu te jaya mangalāni. Nalagiri