博文

目前显示的是 七月, 2012的博文

如何是入流与入流分?

如何是入流与入流分? 法增比丘( Bhikkhu Dhammavaro ) ‘入流’在佛法的修持上是指入于法流。法流即是一个人会以八正道的正见,正思维,正语,正业,正命,正勤,正念,和正定来修习达到涅槃。 入流者 --- 信行者与法行者 这是两种入流( sotapanna )的行者。信行者( sadh ā nus ā ri )的根比法行者( dhamm ā nus ā ri )的根来的弱,因此排在最低的位置。根是指五根:信( sadh ā ),勤( viriya ),念( sati ),定( samadhi ),和慧根( pa ññ a )。信行者以信根作为他们的修行船筏,比如那些信佛拜佛求平安的行者。法行者以慧根作为他们的修行船筏,他们以观照为主,仔细研究佛法的行者可以算是这种行者。当信行者达到入流时,他就是信解脱( sadh āvimutta )。当法行者达到入流时,他就是见到( ditthipatta )。一位向初果的圣者,在他未完成初果前是不会死的。 在《相应部(正确应是‘相连部’或‘关连部’)》里的《入流相应》的 1---4 经文指出:一个入流者具备以下的四种特质: 1. 对佛不坏信 --- 他是应供,正等觉,明行足,善逝,世间解,无上士调御丈夫,天人师,佛,世尊。 2. 对法不坏信 --- 世尊所善妙及详尽解说之法,须经学习和奉行,亲自体会和自见,是可奉行,可得成果, 超越时间与空间;请来亲自查看 , 向内返照 , 智者皆能各自证知。 3. 对僧不坏信 --- 僧伽是世尊的追随者,良好的修行佛法。僧伽是世尊的追随者,直接的修行佛法。僧伽是世尊的追随者,正确的修持佛法以求脱离苦,僧伽是世尊的追随者,适当的依教奉行,修习清净梵行;他们即是四双八辈行者,那才是世尊的追随者僧伽,应当虔诚礼敬,应当热忱欢迎,应当布施供养,应当合什敬礼,是世间的无上福田。 4. 对戒不坏信 --- 此人是具福德,圣者所喜爱,戒不破,不穿,无染,无垢,自在,智者所赞叹,无有欲望之染,趋向正定。 入流分 根据《入流相应》的 5 经《舍利弗 2 》中佛陀对舍利弗的答言:入流分是 即是:亲近善知识,听闻正法,如理思惟,法次法向。 这在《杂阿含 843 经》里也称作入流分 ( 向初果

罗陀经(SN.22.71)中译

罗陀经 ( SN.22.71) 中译 Rādha Suttam 英译 John D. Ireland 法增比丘( Bhikkhu Dhammavaro ) SN.22.71/(9). Rādha Suttam      Sāvatthinidānam. Atha kho āyasmā rādho yena bhagavā tenupasankami upasankamitvā bhagavantam etadavoca – “katham nu kho, bhante, jānato, katham passato imasmiñca saviññānake kāye bahiddhā ca sabbanimittesu ahankāramamankāramānānusayā na hontī”ti? “Yam kiñci, Rādha , rūpaṃ atītānāgatapaccuppannam ajjhattam vā bahiddhā vā olārikam vā sukhumam vā hīnam vā panītam vā yam dūre santike vā, sabbam rūpam – ‘netam mama, nesohamasmi, na meso attā’ti evametam yathābhūtam sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci sankhārā… yam kiñci viññānam atītānāgatapaccuppannam …pe… yam dūre santike vā, sabbam viññānam – ‘netam mama, nesohamasmi, na meso attā’ti evametam yathābhūtam sammappaññāya passati. Evam kho, Rādha, jānato evam passato imasmiñca saviññānake kāye bahiddhā ca sabbanimittesu ahankāramamankāramānānusayā na hontī”ti …pe… aññataro ca panā

《界分别经》中译

《界分别经》中译 ( Mn140 Dhatu - vibhanga Sutta ) 英译 Sister Upalavanna 法增比丘( Bhikkhu Dhammavaro ) 如是我闻。一时佛陀游行于摩揭陀国( Magadha ),来到王舍城( Rajagaha )陶匠巴噶瓦( Baggava )的住处,世尊对巴噶瓦说:‘如果你不介意的话,我想在你的工坊借住一夜。’ 陶匠巴噶瓦说:‘尊者!工坊里已经住了一位出家人,如果他不介意,你随便住吧。’ 当时一位族姓子,名 叫 布库萨提 ( Pukkusati ) (注一),因为出于对佛陀的真诚信念而出家,碰巧也借宿于这陶 匠巴噶瓦的工坊 。世尊走到陶 匠的工坊,对 布库萨提说:‘比丘! 如果你不介意的话,我想在这工坊借住一夜。’ 布库萨提回答说:‘善友尊者! 你随便住吧。这是 陶 匠的工坊,没问题的。’ 于是 世尊进入陶 匠的工坊,以干草铺在一适当处,盘起双腿坐下,系念面前。 世尊一直不动的坐着入了夜分,布库萨提也是一直不动的坐着入了夜分。世尊心想,这 族姓子的坐态悠然,让我问问他:‘比丘!你是追随那种教法而出家的呢?谁是你的老师呢?他给了你什麽教法呢?’ 布库萨提答道:‘善友尊者!那位梵行者苟塔玛( Gotama ),他是释迦族( Sakya )的子弟,离家,出家,这位圣者苟塔玛,他的名声传扬四方。世尊是应供!正等正觉者!明行足!善逝!世间解!无上士!调御丈夫!天人师!觉者!世尊!我为了世尊的教法而出家,世尊是我的老师,我相信世尊的教导。’ ‘比丘! 世尊现在住在那里呢? ’ ‘ 善友 尊者!在北方的国度里,有一座城叫做舍卫城( Savatthi ),那位正等觉者现在住在那里。’ ‘比丘!你有见过 世尊吗?见到他时你认得他吗? ’ ‘ 善友 尊者!我尚未见过 世尊,就算见到了,我也不认识。 ’ 世尊心想:‘这族姓子是为了对我的信念而离家出家。’于是世尊对 布库萨提说:‘ 比丘!我教你,你屏心静听。 ’ 布库萨提答道:‘是的,善友尊者!’ 世尊说:‘比丘!人为六界所组成,有六触界,有十八意行界,有四决定。住于它,心不妄念,当心不妄念时,圣者所寂静乐住。精勤于培育慧 ( paññá ) ,护于真谛 ( sacca ) ,修

一次又一次 Again and again

一次又一次  Again and again Punappuna ñ ceva vapanti b ī jam, punappunam vassati devar ā j ā , punappunam khettam kasanti kassak ā , punappunam dhaññam upeti rattham, punappunam yacak ā y ā cayanti, punappunam d ā napat ī dadanti, punappunam d ā napat ī daditv ā , punappunam saggam upeti th ā nam, punappunam kh ī ranik ā duhanti, punappunam vaccho upeti m ā taram, punappunam kilamati phandati ca, punappunam gabbham upeti mando, punappunam j ā yati miyyati ca, punappunam s ī vathikam haranti, magga ñ ca laddh ā apunabbhav ā ya, na punappunam j ā yati bh ū ripa ññ o. Again and again they sow the seed; again and again the sky king rains; again and again the farmers plough the fields; again and again the land produces grain; again and again the the beggars come and beg; again and again the the generous donors give again and again when many gifts are given; again and again the donors reach the heavens; again and again the dairymen milk the herds; again and agai