罗陀经(SN.22.71)中译


罗陀经(SN.22.71)中译
Rādha Suttam
英译John D. Ireland
法增比丘(Bhikkhu Dhammavaro

SN.22.71/(9). Rādha Suttam 

  Sāvatthinidānam. Atha kho āyasmā rādho yena bhagavā tenupasankami upasankamitvā bhagavantam etadavoca – “katham nu kho, bhante, jānato, katham passato imasmiñca saviññānake kāye bahiddhā ca sabbanimittesu ahankāramamankāramānānusayā na hontī”ti? “Yam kiñci, Rādha, rūpaṃ atītānāgatapaccuppannam ajjhattam vā bahiddhā vā olārikam vā sukhumam vā hīnam vā panītam vā yam dūre santike vā, sabbam rūpam – ‘netam mama, nesohamasmi, na meso attā’ti evametam yathābhūtam sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci sankhārā… yam kiñci viññānam atītānāgatapaccuppannam …pe… yam dūre santike vā, sabbam viññānam – ‘netam mama, nesohamasmi, na meso attā’ti evametam yathābhūtam sammappaññāya passati. Evam kho, Rādha, jānato evam passato imasmiñca saviññānake kāye bahiddhā ca sabbanimittesu ahankāramamankāramānānusayā na hontī”ti …pe… aññataro ca panāyasmā Rādho arahatam ahosīti. Navamam.

罗陀经(相应部22.71)
  
一时,佛在舍卫城。
其时,尊者罗陀去参见世尊。抵达后,顶礼佛足,坐于一边。
尊者罗陀对世尊说:「世尊!对这有识之身与身外诸相,如何知道、如何证见无我、非我所作、无我慢等随眠烦恼呢?」
「罗陀!凡所有色,不论过去、未来、现在,内、外,粗、细,美、丑,远、近,所有这些色须以正确之智慧如实观照而证见:“这不是我的,我不在其中,这是无我的。”
凡所有受……凡所有想……凡所有行……凡所有识,不论过去、未来、现在,内、外,粗、细,美、丑,远、近,所有这些受想行识须以正确之智慧如实观照而证见:“这不是我的,我不在其中,这是无我的。”“罗陀!当如是知道、如是证见时,对这有识之身与身外诸相,就能证知无我、非我所作、无我慢等随眠烦恼。」
于是尊者罗陀(译者按:这时尊者罗陀已经超过八十岁,他要出家时找了许多位比丘都不成功,因他曾经供养过舍利弗,后来舍利弗让他出家。他出家一年就证了阿罗汉)远离喧闹,离群独住,精勤,激励,决意,族姓子,舍家出家,以直觉智证知当下,我生已尽,梵行已经历,所作已办,自知不会再有出生。
尊者罗陀成为阿罗汉。


法增比丘汉译
佛历二五五六年七月二十六日汉译完成于昆士兰布理斯本锡兰寺。
愿众生安乐。


评论

此博客中的热门博文

南传佛教回向文

南传常用偈诵

死随念(Marananussati)