南传佛教回向文

南传佛教回向文
Ya devata santi viharavasini
thupe ghare bodhighare
tahim tahim ta dhamma
dadena bhavantu pujita
Sotthim karontedha vihara
mandale thera ca majjha
navaka ca bhikkhavo saramika
danapati upasaka gama ca
desa nigama ca issara
sappanabhuta sukhita
bhavantu te jalabuja
yepi ca andasambhava
samsedajata atha
vopapatika niyanikam
dhamma varam paticca te
sabbepi dukkhassa karontu
sankhayam Thatu ciram
satam dhammo dhammaddhara ca
puggala sangho hotu
samaggova atthaya ca
hitaya ca amhe rakkhantu
saddhammo Sabbepi dhamma
carino vuddhim sampapuneyyama
dhamme ariyappavedite Pasanna
hontu sabbepi panino
buddhasasane sammadharam
pavecchanto kale devo pasanya
hontu sabbepi panino buddhasasane
sammadharam pavecchanto
kale devo pavassatu vuddhibhavaya
sattanam samiddham netu medanim
matapita ca atrajam niccam
rakkhanti puttakam evam dhammena
rajano pajam rakkhantu sabbada

 回向功德 


以此礼敬的功德,居于支提、寺院中,
菩提树边天神众,庇佑我们福安乐。
愿这寺院新旧僧,以及诸位长老们,
居于寺中的男女、优婆塞及优婆夷、
村中的人及首领,乃至一切有情众,
愿彼幸福与安乐。普愿一切四生众(胎、卵、湿、化),
均得佛法的滋润,趋向善道而解脱。
愿众奉法修行人,获得长寿正法住。
愿僧为我增利益。愿法护卫奉法者,
愿彼成长圣正道。愿众生对佛教法,
都能生起虔诚信。愿大地风调雨顺,
欣欣向荣人民乐。愿住正法统治者,
护卫子民如父母。



Imina punyakammena
uppajjhaya gunuttara
acariyu pakara ca
mata pita mamam suriyo
candima raja gunavanta
narapi ca brahma mara ca
inda ca lika pala ca devata
yamo mitta manussa ca
majjhatta verikapi ca
sabbe satta sukhi hontu
punyani pakatani me
sukham ca tividham
dentu khippam papetha vo
matam Imina punyakammena
Imina uddisena ca
khippaham sulabhe ceva
tanhupadana chedanam ye
santane hina dhamma yava
nibbanato mamam nassantu
sabbada yeva yattha jato
bhave bhave ujucittam
satipanya sallekho veriyamhina
mara labhantu nokasam katunca
viriyesu me Buddha dhipavaro
natho dhammo natho varuttamo
natho paccekabuddho ca sangho
nathottaro mamam tesotta
manubhavena marokasam labhantu ma
Panca mare jine natho
patto sambodhimuttamam
catu saccam pakasesi
mahaveram sabba buddhe
namamiham Etena sabbe
mala phala yantu idam no
nyatinam hotu sukhita hontu nyatayo

愿以此功德,我回向给予,大恩德戒师,善教导师长,
父母亲眷属,日月神国王,崇高德行者,梵天帝释魔,
天神众护法,阎罗及人类,怨亲与债主,不相识的人,
愿他们得到,和平与安乐,带来福吉祥,盈溢三种乐,
现,来,涅盘乐,直到证涅盘。
愿以此功德,回向给众生,使我能断除,欲望及执取,
心中的污染,在我未证悟,涅盘境之前,须摧毁障碍,
每一生一世,以正念智慧,无比的精进,铲除诸烦恼,
令魔无得乘,破坏我精进。佛为皈依处,法为皈依处,
僧为皈依处,以及辟支佛,以此之威力,不让魔破坏。
正觉是皈依,已降五欲魔,自证最上智,已宣示四谛,
摧服众魔军,我礼敬诸佛。
愿以此真语,愿众魔消失,愿往生亲戚,获得我功德,
愿他们离苦,愿他们安乐。

功德回向偈 法增译
Puyassidani katassa
yananyani katani me
Tesanca bhagino hontu
sattanantappamanaka
Ye piya gunavanta ca
mayham matapita dayo
Dittha me capyadittha
va anye majihattaverino
Satta titthanti lokasmim
tebhumma catuyonika
Pancakacatuvokara
samsaranta bhavabhave
Nyatam ye pattidanamme
anumodantu te sayam
Ye cimam nappajananti
deva tesam nivedayum
Maya dinnana punyanam
anumodana hetuna Sabbe
satta sada hontu avera
sukhajivino Khemappadanca
pappontu tesasa sijjhatam subha

 愿我所作之功德,现在或是过去者,
回向给于诸有情,无量无边无穷尽,
我所敬爱有德者,父亲母亲如斯等,
能见或是不见者,中立或是敌对者,
世间一切的众生,三界四生诸有情,
五蕴一蕴或四蕴,轮回大小世界中, 
在此回向之功德,愿诸有情皆随喜,
尚未知此回向者,惟愿天人代传报,
由此随喜所作因,及我回向之功德,
愿诸有情常安乐,远离一切仇与怨,
愿诸众生获安乐,一切愿望皆成就。

 回向功德给龙天
Akasattha ca bhummattha,
deva naga mahiddhika,
Punyam tam anumoditva,
ciram rakkhantu loka sasanam.
 Akāsattha ca bhummattha,
deva naga mahiddhika,
Punyam tam anumoditva,
ciram rakkhantu desanam.
 Akasattha ca bhummattha,
deva naga mahiddhika,
Punyam tam anumoditva,
ciram rakkhantu mam param.
Ettavata ca amhehi,
sambhatam punna sampadam,
Sabbe deva anumodantu,
sabba sampatti siddhiya.
 Ettavata ca amhehi,
sambhatam punna sampadam,
Sabbe bhuta anumodantu,
sabba sampatti siddhiya.
 Ettavata ca amhehi,
sambhatam punna sampadam,
Sabbe satta anumodantu,
sabba sampatti siddhiya. 
回向此功德,龙天大力者,
愿他们恒护,佛法长住世。
回向此功德,龙天大力者,
愿他们恒护,佛法之慧命。
回向此功德,龙天大力者,
愿他们恒护,我与诸众生。
愿以此功德,回向于诸天,
愿他们获得,盛大之安乐。
愿以此功德,回向于众生,
愿他们获得,盛大之安乐。
愿以此功德,回向于有情,
愿他们获得,盛大之安乐。

 回向功德给亡者
 Idam me nyatinam hotu sukhita hontu nyatayo (X3) 
愿以此功德,回向于亲眷,
愿他们获得,幸福与安乐。(三次)

 回向偈---缅甸
 Idam me punnam asava kkhayavaham hotu
Idam me punnam nibbanassa paccayo hotu
Mama punna bhagam sabba sattanam bhajemi
Te sabbe me samam punna bhagam labhantu 

愿以此功德,导向诸漏尽
愿以此功德,为证涅盘缘
我以此功德,回向诸有情
愿一切有情,同得此功德

 发愿 
Imina punya kammena
Mame bala samagamo
Satam samagamo hotu
Yava nibbana pattiya
愿以此功德, 不随愚痴者,
直至证涅盘, 常随有智者。

 愿佛法长住于世

Buddha sasanam ciram titthatu
 愿佛法长住于世

评论

此博客中的热门博文

南传常用偈诵

死随念(Marananussati)