南传佛法忏悔文

南传佛法忏悔文
 Kāyena vācā cittena
Pamādena mayā katam
Accayam khama me bhante
Bhuri pañña Tathāgata
 Kāyena vācā cittena
Pamādena mayā katam
Accayam khama me dhamma
Sanditthika akalika
 Kāyena vācā cittena
Pamādena mayā katam
Accayam khama me Sangha
Supatipanna anuttara 

忏悔文一 (顶礼俯首诵)
若我身口意,不慎犯过失,
佛福德圆满,容我忏悔淨。
 若我身口意,不慎犯过失,
法自学自证,容我忏悔淨。
 若我身口意,不慎犯过失,
僧善修证果,容我忏悔淨。

 Kāyena vācā ya va cetasā va
 Buddhe kukammam pakatam mayā yam
 Buddho patigganhatu accayantam
kālantare samvaritum va Buddhe

 Kāyena vācā ya va cetasā va
 Dhamme kukammam pakatam mayā yam
 Dhammo patigganhatu accayantam
kālantare samvaritum va Dhamme

 Kāyena vācā ya va cetasā va
 Sanghe kukammam pakatam mayā yam 
Sangho patigganhatu accayantam
kālantare samvaritum va Sanghe

 忏悔文二 (顶礼俯首诵)
从我的身、口、意, 对于佛,我所造的任何恶业,
请求佛容受及原谅一切过失, 在将来,对于佛,我会更谨慎。 
从我的身、口、意, 对于法,我所造的任何恶业,
请求法容受及原谅一切过失, 在将来,对于法,我会更谨慎。 
从我的身、口、意, 对于僧,我所造的任何恶业,
请求僧容受及原谅一切过失, 在将来,对于僧,我会更谨慎。

评论

此博客中的热门博文

南传佛教回向文

南传常用偈诵

死随念(Marananussati)