南传常用偈诵



南传常用偈诵

澳洲佛宝寺法增比丘编译


目录

赞三宝偈

2
供佛

8
诵经

12


吉祥经
12


三宝经
16


慈爱经
23
偈颂

26


二十八佛赞颂偈
26


佛胜吉祥偈
28


胜利偈
31
发愿忏悔

36
回向

37

























Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

礼敬世尊、阿罗汉、正自觉者

南传标准偈诵

  赞三宝偈

礼敬偈
VANDANA
Namo tassa bhagavato arahato samma sambuddhassa 3 times

礼敬偈

礼敬于世尊、阿罗汉、正自觉者。(三次)

三皈五戒
TISARANA PAÑCASILA

Mayam*bhante visum visum rakkhanatthāya tisaranena sahapañca sīlāni yācāma, #
Dutiyampi Mayam* bhante visum visum rakkhanatthāya tisaranena sahapañca sīlāni yācāma, #
Tatiyampi Mayam* bhante visum visum rakkhanatthāya tisaranena sahapañca sīlāni yācāma. #
* : 一人改为AHAM      #: 一人改为YACAMI

求授三皈五戒

求受者念:
尊者大德我 () 向您求授三皈五戒。
第二次, 尊者大德我 () 向您求授三皈五戒。
第三次, 尊者大德我 () 向您求授三皈五戒。

礼敬偈
VANDANA
Namo tassa bhagavato arahato samma sambuddhassa.3 times

礼敬偈

比丘领诵,求戒者跟随念诵:

礼敬于世尊、阿罗汉、正自觉者。(三次)

皈依偈
TISARANA
Buddham saranam gacchami
Dhammam saranam gacchami
Sangham saranam gacchami

Dutiyampi Buddham saranam gacchami
Dutiyampi Dhammam saranam gacchami
Dutiyampi Sangham saranam gacchami

Tatiyampi Buddham saranam gacchami
Tatiyampi Dhammam saranam gacchami
Tatiyampi Sangham saranam gacchami
Bhikkhu : Tisarana gamanam nitthitam.
Laity : Āma Bhante.

皈依偈

我皈依佛,
我皈依法,
我皈依僧。

第二次我皈依佛,
第二次我皈依法,
第二次我皈依僧。

第三次我皈依佛,
第三次我皈依法,
第三次我皈依僧。

比丘说:三皈已授完毕。
受戒者答:是的,大德。
五戒
PAÑCASILA
Pānātipātā veramani sikkhāpadam samādiyāmi
Adinnādānā veramani sikkhāpadam samādiyāmi
Kāmesu micchā-cārā veramani sikkhāpadam samādiyāmi
Musāvādā veramani sikkhāpadam samādiyāmi
Surā meraya majja pamā datthānā veramani sikkhāpadam samādiyāmi   
Imāni pañca sikkhāpadani samādiyāmi. (3 Times)

Bhikkhu : Silena sugatim yanti,
Silena bhogasampada,
Silena nibbutim yanti,
Tasmā silam visodhaye.
Laity : Sādhu.

我愿学习受持不杀生戒。
我愿学习受持不偷盗戒。
我愿学习受持不邪淫戒。
我愿学习受持不妄语戒。
我愿学习受持不饮酒戒。
这就是五项应该学习持守的戒律。(三遍)

比丘祝福如下:
因持戒将给你带来安乐,
因持戒将给你带来财富,
因持戒将使你达证涅槃,
故此,()应该严持此净戒。

受戒者俯首回答善哉。

邀请诸天神偈
DEVA  ĀRĀDANĀ
Samantā cakkavālesu, atragacchantu devatā,
Saddhammam munirājassa, sunantu saggamokkhadam.
Parittassavanakālo ayam bhadantā 3 times

十方世界天神众, 云集于此来聆听,
法王牟尼的正法, 指引天堂解脱路。
诸位请听护卫偈(三次)

佛随念
BUDDHĀNUSSATI
Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā caraṇa sampanno sugato lokavidū anuttarro purisadammasarāthi satthā devamanussānam buddho bhagavā ti

Buddham jīvitam pariyantam saranam gacchāmi

佛随念
彼世尊即是阿罗汉、正自觉、明行足、善逝、世间解、无上士调御丈夫、天人师、佛、世尊。
我尽形寿皈依佛。

法随念
DHAMMĀNUSSATI

Svakkhato bhagavata dhammo sanditthiko akaliko ehipassiko opanayiko paccattam veditabbo vinnuhi ti.

Dhammam jīvitam pariyantam saranam gacchāmi

法随念
法是世尊所善妙解說的,是自见的,无时的,來见的,导向的,智者皆能各自证知的。
我尽形寿皈依法。
(世尊所善妙及详尽解说之法,须经学习和奉行,亲自体会和自见,是可奉行,可得成果,超越时间与空间; 请来亲自查看,向内返照,智者皆能各自证知。)

僧随念
SANGHĀNUSSATI

Supatipanno Bhagavato sāvakasangho,
Ujupatipanno Bhagavato sāvakasangho,
Ñāyapatipanno Bhagavato sāvakasangho,
Sāmīcipatipanno Bhagavato sāvakasangho,
Yadidam cattāri purisa yugāni,
Attha purisa puggalā,
Esa Bhagavato sāvakasangho,
Āhuneyyo, pāhuneyyo, dakkhineyyo, añjalīkaranīyo,
Anuttaram puññakkhettam lokassā ti.

Sangham jīvitam pariyantam saranam gacchāmi

僧随念
僧伽是世尊的追随者,良好的修行佛法。
僧伽是世尊的追随者,直接的修行佛法。
僧伽是世尊的追随者,正确的修持佛法以求脱离苦。
僧伽是世尊的追随者,适当的依教奉行,修习清净梵行。
他们即是四双八辈行者,那才是世尊的追随者僧伽,
应当虔诚礼敬,应当热忱欢迎,
应当布施供养,应当合什敬礼,
是世间的无上福田。

我尽形寿皈依僧。

Etena sacca vajjena, sotthi te hotu sabbadā
Etena sacca vajjena, sabba rogo vinassatu
Etena sacca vajjena, hotu te jaya mangalam

以此真实语,  愿你得安祥,
以此真实语,  愿你除病恼,
以此真实语,  愿你得成功。

供佛
礼敬佛塔
Vandāmi  cetiyam  sabbam
Sabba  thānesu  patitthitam
Sāririka  dhātu  mahā  bodhim
Buddha  rūpam  sakalam  sadā

我永远礼拜, 十方诸佛塔,
舍利菩提树, 以及佛圣像。

礼敬菩提树
Yassa  mūle  nissinova
sabbāri  vijayam  akā
Patto  sabbaññutam  satthā
Vande  tam  Bodhi  pādapam
Ime  ete  mahā  bodhi
Loka  nāthena  pūjita
Aham  pi  te  namasāmi
Bodhi  Rājā  namatthu  te

礼敬菩提树, 佛陀坐树下,
摧服众魔障, 得成等正觉。
此大菩提树, 佛陀所崇敬,
我亦当崇敬, 大菩提树王。

供灯
Ghana  sārappa  dittena
Dipena  tama  dhamsinã
Tiloka  dipam  sambuddham
Pujayami  tamo  nudam

敬供佛明灯, 世上无上士,
愿以此功德, 除愚痴黑暗。

供香
Gandha  sambhāra  yuttena
Dhupenāham  sugadhinā
Pujaye  pujaneyyam  tam
Pujā  bhajana  muttamam

敬供佛妙香, 世上无上士,
愿以此功德, 除邪恶臭味。

供花
Vanna  gandha  gunopetam
Etam  kusuma  santatim
Pujayāmi  munindassa
Siri  pāda  saroruhe
Pujemi  Buddham  kusumena  nena
Puññena  metena  ca  hotu  mokkham
Puppham  milāyati  yathā  idam  me
Kāyo  tathā  yāti  vināsa  bhāvam

敬供佛鲜花, 顶选色与香,
奉献予佛陀, 圣者莲足前。
敬供佛鲜花, 思身如花萎,
愿以此功德, 助我早解脱。

供水
Adhivāsetu  no  bhante
Paniyam  pari  kappitam
Anukampam  upādāya
Patiganhātu  muttamam

敬供佛食水, 世上无上士,
愿以此功德, 除贪爱饥渴。

供食物
Adhivāsetu  no  bhante
Bhojanam  pari  kappitam
Anukampam  upādāya
Patiganhātu  muttamam

敬供佛食物, 世上无上士,
愿以此功德, 除贪欲饥渴。

供甜品
Adhivāsetu  no  bhante
Kachakam  pari  kappitam
Anukampam  upādāya
Patiganhātu  muttamam

敬供佛甜品, 世上无上士,
愿以此功德, 除贪欲饥渴。

供药汤
Adhivāsetu  no  bhante
Gilāna  pacchayam  imam
Anukampam upādāya
Patiganhātu  muttamam

敬供佛药汤, 世上无上士,
请慈悲摄我, 接受这供养。

供食物和需用品给僧众
Iman bikam (sattha parikaram钵和袈裟) saparikaram, bhiikkhu sanghassa demer.
这食物(钵和袈裟)用品,敬供给僧团。

诵经

吉祥经
(《小诵经5《经集2.4》)法增比丘二零零零年汉译于马来西亚崇圣寺
MANGALASUTTAM (Sutta nipata 2.4)

Bahū devā manussā ca, mangalāni acintayum,
Ākankhamanā sotthānam, brūhi mangala muttamam.

Asevanā ca bālānam, panditānan ca sevanā,
Pūjā ca pūjanīyānam, etam mangala muttamam.

Patirūpa desa vāso ca, pubbe ca katapuññata,
Attasāmmā panidhi ca, etam mangala muttamam.

Bāhusaccañca sippañca, vinayo ca susikkhito,
Subhāsitā ca yā vācā, etam mangala muttamam.

Mātā pitu upatthānam, putta dārassa sangaho,
Anākulā ca kammantā, etam mangala muttamam.

Dānañca dhammacariyā ca, ñātakānañca sangaho,
Anavajjāni kammāni, etam mangala muttamam.

Āratī virati pāpā, majjapānā ca saññamo,
Appamādo ca dhammesu, etam mangala muttamam.

Gāravo ca nivāto ca, santutthī ca kataññutā,
Kālena dhamma savanam, etam mangala muttamam.

Khantī ca sovacassatā, samanā nañca dassanam,
Kālena dhamma sākacchā, etam mangala muttamam.

Tapo ca brahmacariyañca, ariyasaccāna dassanam,
Nibbāna sacchi kiriyā ca, etam mangala muttamam.

Phutthassa loka dhammehi, cittam yassa na kampati,
Asokan virajam khemam, etam mangala muttamam.

Etādisāni katvāna, sabbattha maparājitā,
Sabbattha sotthim gacchanti, tam tesam mangalam
muttaman ti.

Etena sacca vajjena, sotthi te hotu sabbadā
Etena sacca vajjena, sabba rogo vinassatu
Etena sacca vajjena, hotu te jaya mangalam

吉祥经
(《小诵经5《经集2.4》)法增比丘二零零零年汉译于马来西亚崇圣寺

如是我闻,一时,佛在舍卫国祗树给孤独园,于深夜时,有一金光四射天神,莅临佛所,遍照祗园,行近佛前,顶礼佛足,立于一边,以偈而问佛:
“诸天与世人, 企求诸善德, 思惟吉祥1义,祈佛为示知。”
(尔时佛慈愍, 天神与人众, 开示胜吉祥, 以偈而答曰:)
“不亲近愚人, 应亲近智者, 敬礼有德者, 此为最吉祥。
家居择善处, 往昔修善业, 决心行正道, 此为最吉祥。
广学善工巧, 戒学具律仪, 真实柔和语, 此为最吉祥。
孝顺于父母, 护养妻与子, 正命维生计, 此为最吉祥。
布施修十善, 扶助诸亲族, 不作诸罪业, 此为最吉祥。
禁绝造诸恶, 不染麻醉物, 精勤修善法, 此为最吉祥。
恭敬与谦逊, 知足常感恩, 适时听闻法, 此为最吉祥。
忍辱易受教, 诣沙门僧伽, 请教于佛法, 此为最吉祥。
善御修梵行, 彻了四圣谛, 亲证悟涅槃, 此为最吉祥。
虽接触世法, 清静无忧恼, 安稳离垢染, 此为最吉祥。
人天如是修, 能胜诸怨敌, 随处皆安乐, 此为最吉祥。”

以此真实语, 愿你得安祥,
以此真实语, 愿你除病恼,
以此真实语, 愿你得成功。

注释:   )括号内之文句原文没有。
1. 注释书说当时在家人常谈论吉祥事,有一组人说见到吉祥征兆如带着小孩的妇女,鹦鹉,白牛,水瓶,小孩子,见到人触地或触到柔软的东西是好预兆;另一组说听到吉祥悦耳的声音如美满,幸福,吉日良辰,或其它妙音等是好预兆;还有一组说吉祥预兆是闻到异香,尝到美味食物等。因此这三组人都不同意对方的见解,消息传到天上乃至梵天,天神众都议论纷纷,讨论了十二年,不得定论,他们请问仞利天王帝释(Sakka,萨迦天王),仞利天王就派了一位天神来请求佛开示吉祥事。佛宣示的吉祥事共有三十八事: (1)不亲近愚人(Asevana ca balanam)(2)应亲近智者(Panditanam ca savana)(3)敬礼有德者(Puja ca pujaniyanam)(4)家居择善处(Patirupa desa vasoca)(5)往昔修善业(Pubbe ca katapuññata)(6)决心行正道(Atta samma panidhi)(7)广学(Bahu saccanca)(8)善工巧(Bahu sippanca)(9)戒学具律仪(Vinayo ca susikkhito)(10)真实柔和语(Subhasita ca ya vacca)(11)孝顺于父母(Mata pitu upatthanam)(12)护养妻与子(Putta darassa sangaho)(13)正命维生计(Anakula ca kammanta)(14)布施(Danam)(15)修十善(Dhamma-cariya)(16)扶助诸亲族(Natakanan ca sangaho)(17)不作诸罪业(Anavajjani kammani)(18)禁造诸恶(Arati papa)(19)绝造诸恶(Wirati papa)(20)不染麻醉物(Majjapana ca saññamo)(21)精勤修善法(Appamado cadhammesu)(22)恭敬(Garavo )(23)谦逊(Nivato ca)(24)知足(Santutthi)(25)常感恩(kataññuta)(26)适时听闻法(Kalena dhamma savanam)(27)忍辱(Khanti)(28)易受教(Sovacassata)(29)诣沙门僧伽(Samananam ca dasanam)(30)请教于佛法(Kalena dhamma sakaccha)(31)善御(Tapo)(32)修梵行(Brahmacariya)(33)彻了四圣谛(Ariya saccana dasanam)(34)亲证悟涅槃(Nibbana sacchikiriya)(35)虽接触世法,清静无忧恼(Putthassa lokadhammehi cittam yassa na kampati)(36)安稳离垢染(Asokam)(37)能胜诸怨敌(Viriyam)(38)随处皆安乐(Khemam)

三宝经1
(宝经》《小诵经6》《经集2.1)译者不详,法增比丘一九九九年润饰,二零零五年注释)
RATANASUTTAM (Sutta Nipata 2.1)
Yānidha bhūtani samāgatāni, bhummani vā yaniva antalikkhe;
Sabbe vā bhūta sumanā bhavantu, atho pi sakkacca sunantu bhāsitam.

Tasma hi bhūtā nisāmetha sabbe, mettam karotha mānusiya pajāya;
Divā ca ratto ca haranti ye balim, tasmā hi ne rakkhatha appamattā.

*Yankiñci vittam idha vā huram vā, saggesu vā yam ratanam panitam;
Na no samam atthi Tathāgatena, idampi buddhe ratanam panītam,
Etena saccena suvatthi hotu.

*Khayam virāgam amatam panitam, yadajjhagā sakyamunī samāhito;
Na tena dhammena samatthi kinci, idampi dhamme ratanam panītam,
Etena saccena suvatthi hotu.

*Yam Buddha settho parivannayi sucim, samādhi manantari kañña māhu,
Samādhina tena samo na vijjati; idampi dhamme ratanam panītam,
Etena saccena suvatthi hotu.

*Ye puggalā attha satam pasatthā, cattāri etāni yugāni honti,
Te dakkhineyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;
Idampi samghe ratanam panītam, etena saccena suvatthi hotu.

*Ye suppayuttā manasā dalhena, nikkāmino gotama sāsanamhi;
Te pattipattā amatam vigayha, laddhā mudhā nibbutim bhuñjamānā;
Idampi samghe ratanam panītam, etena saccena suvatthi hotu.

Yathindakhilo pathavissito siyā, catubbhi vātehi asampa kampiyo;
Tathūpamam sappurisam vadāmi, yo ariyasaccāni avecca passati;
Idampi samghe ratanam panītam, etena saccena suvatthi hotu.

Ye ariyasaccāni vibhāvayanti, gambhīra paññena sudesitāni;
Kiñcāpi te honti bhusampa mattā, na te bhavam atthamam adiyanti;
Idampi samghe ratanam panītam, etena saccena suvatthi hotu.

Sahā vassa dassana sampadāya, tayassu dhammā jahita bhavanti;
Sakkāya ditthi vicikicchi tañca, sīlabbatam vāpi yadatthi kiñci;
Catūhapayehi ca vippamutto, chaccābhi thānāni abhabbo kātum;
Idampi sanghe ratanam panītam, etena saccena suvatthi hotu.

Kiñcapi so kamma karoti pāpakam, kāyena vācā uda cetesā vā;
Abhabba so tassa paticchadaya, abhabbata ditta padassa vutta;
Idampi samghe ratanam panitam, etena saccena suvatthi hotu.

Vanappa gumbe yathā phussitagge, gimhāna mase pathamasmim gimhe;
Tathūpamam dhamma varam adesayi, nibbāna gāmim paramam hitāya;
Idampi buddhe ratanam panītam, etena saccena suvatthi hotu.

Varo varaññu varado varāharo, annuttaro dammavaram adesayi;
Idampi buddhe ratanam panītam, etena saccena suvatthi hotu.

*Khinam purānam navam natthi sambhavam, viratta cittā ayatike bhavasmim;
Te khīnabīja avirul hichandā, nibbanti dhīrā yathayam padīpo;
Idampi samghe ratanam panītam, etena saccena suvatthi hotu.

Yanīdha bhūtani samāgatāni, bhummāni va yāniva antalikkhe;
Tathāgatham deva manussa pūjitam, buddnam namassāma suvatthi hotu.

Yanīdha bhūtani samāgatāni, bhummāni va yāniva antalikkhe;
Tathāgatham deva manussa pūjitam, dhammam namassāma suvatthi hotu.

Yanīdha bhūtani samāgatāni, bhummāni va yāniva antalikkhe;
Tathāgatham deva manussa pūjitam, sangham namassāma suvatthi hotu.

* When chanting The protection of the six verses on treasure, only these six verses are chanted while the rest are omitted. 诵念六宝偈时只诵此六偈, 其余不诵。

Etena sacca vajjena, sotthi te hotu sabbadā
Etena sacca vajjena, sabba rogo vinassatu
Etena sacca vajjena, hotu te jaya mangalam

三宝经
(宝经》《小诵经6》《经集2.1)译者不详,法增比丘一九九九年润饰,二零零五年注释)

天空或地上, 众生来聚集, 愿众生安乐, 汝等应谛听,
如来所说法, (千万劫难遇)
天地诸神祇, 汝等应谛听, 人民日与夜, 献奉诸供品,
应慈爱彼等, 精进施佑护。
于此处他界, 或于诸天上, 无论何种宝难与如来等,
唯于佛陀中, 具足如斯宝, 由此真谛故, 愿一切安乐。
释迦之圣者, 亲证般涅, 解脱于贪欲, 无生最尊上,
别无有他法, 可与其比伦, 实尔达摩中, 具足如斯宝,
由此真谛故, 愿一切安乐。
佛陀所赞叹, 修定念相继, 净念无间断, (可证殊胜果)
实尔达摩中, 具足如斯宝, 由此真谛故, 愿一切安乐。
四双八辈2者, 贤者所称赞, 佛陀之弟子, 施彼得大果,
唯诸僧伽中, 具足如斯宝, 由此真谛故, 愿一切安乐。
乔达摩教中, 离贪比丘众, 坚心勤修持, 进趋不死城,
享受涅槃乐, 于诸僧伽中, 具足如斯宝, 由此真谛故, 愿一切安乐。
如石柱3立地, 不为四风撼, 佛子见圣谛, 真信亦如是,
唯诸僧伽中, 具足如斯宝, 由此真谛故, 愿一切安乐。
了解圣谛人, 极崇八正道, 世尊之教法, 具最上智慧,
彼诸难调服, 亦不受八生4, 于诸僧伽中, 具足如斯宝,
由此真谛故, 愿一切安乐。
慧眼证道者, 远离于三法, 谓身见怀疑, 戒取诸邪仪,
解脱四恶趣5, 不作六逆罪6, 于诸僧伽中, 具足如斯宝,
由此真谛故, 愿一切安乐。
由诸身口意, 彼所作恶业, 悉皆不覆藏, 智慧见道者,
若造新恶业, 实为难思议, 于诸僧伽中, 具足如斯宝,
由此真谛故, 愿一切安乐。
犹如丛林顶, 初夏花盛开, 佛陀微妙法, 指引涅路,
教证臻至善, 唯于佛陀中, 具足如斯宝, 由此真谛故,
愿一切安乐。
无比至善者, 真知善施舍, 圆满戒定慧, 广演四真谛,
唯于佛陀中, 具足如斯宝, 由此真谛故, 愿一切安乐。
不顾于过去, 不欣于将来, 永断于生死, 贪欲不再生,
命尽如油灯, 油耗而寂灭7, 于诸僧伽中, 具足如斯宝,
由此真谛故, 愿一切安乐。

(佛说此经己,尔时萨迦天王等闻法欢喜,顶礼三宝,愿一切众生,信受奉行,得大安乐,即于佛前,以偈而赞三宝曰):

天空或地上, 来集此神祇, 我等应敬礼, 圆满佛陀尊,
人天所崇敬, 愿一切安乐。
天空或地上, 来集此神祇, 我等应敬礼 ,圆满达摩尊,
人天所崇敬, 愿一切安乐。
天空或地上, 来集此神祇, 我等应敬礼, 圆满僧伽尊,
人天所崇敬, 愿一切安乐。

以此真实语, 愿你得安祥,
以此真实语, 愿你除病恼,
以此真实语, 愿你得成功。

注释:   )括号内之文句原文没有。
1. 三宝经也称宝经关于此经的来源,各注释书所说的是因为吠舍离(Vesali)城先发生饥荒,而后鬼怪和虫灾为患,造成许多人死亡。居民惶恐不安,在不知所措时,有人提议邀请佛陀从王舍城来此解难,离车国(Licchavi)的皇族立即派人去王舍城邀请佛陀,佛陀接受了邀请,与众多比丘到时,吠舍离城即下了一场大雨,把饥荒饿死的死尸都冲走了,空气也清新了,佛陀于是开示此经,并命阿难陀在吠舍离城四处诵念此经,并以佛钵遍洒诵经水,鬼怪受不了,都逃离吠舍离城,此城居民才恢复安宁。
2. 四双八辈即是向须陀洹道及须陀洹果,向斯陀含道及斯陀含果,向阿那含道及阿那含果,向阿罗汉道及阿罗汉果。
3. “石柱”是仞利天(三十三天)的天王帝释的主要柱子,一般高而坚固。注释书所说的是竖立于城内或城外的高大八角木柱或砖柱,柱基极深,不易动摇,用以保佑城市。
4. 证初果(Sotapanna,须陀洹果)的圣者,只会回来人天道受生七次就涅槃,所以说不受八生。
5. 四恶趣是地狱、饿鬼、畜生、及阿修罗(Asura)
6. 六逆罪是杀父、杀母、杀阿罗汉、出佛身血、破和合僧团、邪信。
7. 觉者的心犹如一盏油尽灯灭的枯灯,再也点燃不起来。所有履行八正道者都会证涅槃。佛陀说完此句,手指着一盏供给某某天神的油灯,那油灯即刻熄灭。

慈爱经
诵经9;经集1.8;法增比丘二零零零年译于泰国八达龙玛莱岩洞寺,二零零五年注释)
KARANIYAMETTASUTTAM (Sutta Nipata 1.8)

Karanīya mattha kusalena, yantam santam padam abhisamecca,
Sakko ujū ca sūjū ca, suvaco cassa mudu anati māni.

Santussako ca subharo ca, appa kicco ca sallahuka vutti,
Santindriyo ca nipako ca, appagabbho kulesu ananugiddho.

Na ca khuddam samācare kinci, yena viññu pare upavadeyyum,
Sukhino vā khemino hontu, Sabbe sattā bhavantu sukhitattā.

Yekeci pāna bhūtatthi, tasā vā thāvarā vā anava sesā,
Dīghā vā ye mahantā vā, majjhimā rassa kānuka thūlā.

Ditthā vā yeva additthā, yeca dūre vasanti avidūre,
Bhūta vā sambhavesi vā, sabbe sattā bhavantu sukhitattā.

Na paro param nikubbetha, nāti maññetha katthaci nam kanci,
Byārosanā patigha saññā, nāñña maññassa dukkha miccheyya.

Mātā yathā niyam puttam, āyusā eka putta manu rakkhe,
Evampi sabba bhūtesu, mānasam bhāvaye aparimānam.

Mettam ca sabba lokasmin, mānasam bhāvaye aparimānam,
Uddham adho ca tiriyam ca, asambādham averam asapattam.

Tittham caram nisinno vā, sayāno vā yāva tassa vigata middho,
Etam satim adhittheyya, brahma metam vihāram idhamāhu.

Ditthin ca anupa gamma, sīlavā dassanena sampanno,
Kāmesu vineyya gedham, nahi jātu gabbhaseyyam punareti ti.

Etena sacca vajjena, sotthi te hotu sabbadā
Etena sacca vajjena, sabba rogo vinassatu
Etena sacca vajjena, hotu te jaya mangalam

慈爱经1
诵经9;经集1.8;法增比丘二零零零年译于泰国八达龙玛莱岩洞寺,二零零五年注释)

如是修习之贤善, 以此亲证寂清凉,
常养勤快与真诚, 正直言语意和婉。
待人和蔼不骄慢, 知足易养俗务少,
俭朴六根悉平静, 谨慎谦虚不俗攀。
慎勿违犯纤细罪, 以免将来智者诃,
应常散发慈爱心, 唯愿众生得福安。
普愿一切诸众生, 心常喜悦住安乐。
凡有生命强或弱, 高壮中等矮粗细,
可见或是不可见, 居于邻近或远方,
已生或是将生者, 一切众生2常安乐。
愿彼恒于一切处, 不鄙视亦不欺瞒,
假使忿怒怨恨时, 心亦不念彼得苦。
犹如母亲以生命, 护卫自己独生子,
愿能如此于众生, 施放无限慈爱心。
慈爱遍及全世界, 上下3地平四维处4
遍满十方无障碍, 无有仇恨或敌意5
无论行住或坐卧, 若是心中觉醒时,
应常培育此正念, 此乃最高之德行。
心中不落于邪见, 具足戒德与慧观,
去除欲乐之贪恋, 必定不再生于胎6

以此真实语, 愿你得安祥,
以此真实语, 愿你除病恼,
以此真实语, 愿你得成功。

注释:
1. 这部经Karaniya Metta Sutta也译作《应行慈爱经》或《应作慈爱经》。它记载有五百位比丘众在树林修禅时,树神来捣乱,令比丘众无法住下去,他们回去向佛报告后,佛为他们开示此经 ---《慈爱经》,比丘众再回原地时先修慈爱,树神因而为慈心所感化。
2. 这里佛指出十四类的众生:强、弱、高、壮、中等、矮、粗、细、可见、不可见、居于邻近、远方,已生、将生者。他们包括从无色界、色界、和欲界的众生;不论他们是一蕴、四蕴、或五蕴。欲界的众生有色、受、想、行、识五蕴,因此常为色、声、香、味、触、法尘所困扰。欲界或色界五蕴,无色界四蕴,无想天的生只有一蕴,即是色的命根九法(地、水、火、风四界,加上颜色、香、味、食素、命)
3. 上下方,有些译本译为高处,低处。
4. 此偈是有限遍满慈心解脱,这是依七种行相修习,即:(1) 一切女人;(2) 一切男子;(3) 一切圣者;(4) 一切非圣者(凡夫)(5) 一切天神;(6) 一切人;(7) 一切恶道众生。
5. 此偈是十方遍满慈心解脱,这是依十种行相修习,即 :(1)东方;(2) 西方;(3) 北方;(4) 南方;(5) 东南隅;(6) 西北隅;(7) 东北隅;(8)西南隅;(9)下方;(10)上方。
6. 泛指胎、卵、湿、化四生。若今生未能证得阿罗汉果,也能化生在大梵天。

偈颂
二十八佛赞颂偈
法增比丘2014年汉译
Tanhankaro mahāvīro - Medhankaro mahāyaso
Saranankaro lokahito - Dīpankaro jutindharo
Kondañño jana-pāmokkho - Mangalo puri-sāsabho
Sumano Sumano dhīro - Revato rati vaddhano
Sobhito gunasampanno – Anomadassī januttamo
Padumo loka pajjoto – Nārado vara sārathī
Padumuttaro sattasāro – Sumedho agga puggalo
Sujāto sabba lokaggo – Piyadassī narāsabho
Atthadassī Karuniko – Dhammadassī tamonudo
Siddhattho asamo loke – Tisso varada samvaro
Phusso varada sambuddho - Vipassī ca anūpamo
Sikhī sabba hito satthā – Vessabhū sukhadāyako
Kakusandho satthavāho – Konāgamano ranañjaho
Kassapo siri-sampanno – Gotamo sakya pungavo
Tesam saccane sīlena – khanti metta balena ca
Tepi tvam/mam anurakkhantu – ārogyena sukhena cā ti

除渴爱佛是大雄, 用智能佛是大尊,
归依佛是慈爱境, 燃灯佛是大光辉。
智调佛是世导师, 吉祥佛是人中尊,
善意佛是善意圣, 离婆多佛是增喜。
光耀佛是戒之冠, 超见佛为人之最,
莲华佛是世明灯, 那兰陀佛是善御。
胜莲华佛是无上, 善慧佛是最上师,
善生佛为三界尊, 喜见佛是人中尊。
义见佛乃慈悲圣, 法见佛除众生忧,
成就义佛世间尊, 提舍佛是优胜者。
弗沙佛是正自觉, 超见佛(善观佛)是无等伦,
尸弃佛具大慈爱, 毘舍浮佛是喜悦。
具峰佛为众生师, 拘那含佛是精勤,
迦叶佛是明行足, 乔达摩佛释族尊。
二十八位圆满佛, 真诚戒德定与爱。
愿能护佑如铠甲, 祝你(我)健康和幸福。

佛胜吉祥偈
JAYAMANGALA ATTHAGĀTHĀ

Bāhum sahassa mabhi nimmita sāyu dhantam,
Girīmekhalam udita ghora sasena māram,
Dānādi dhamma vidhinā jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Mārāti reka mabhi yujjhita sabba rattim,
Ghoram panālavaka makkha mathaddha yakkham,
Khantī sudanta vidhinā jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Nālāgirim gaja varam ati matta bhūtam,
Dāvaggi cakka masanīvā sudārunantam,
Mettambu seka vidhinā jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Ukkhitta khagga matihattha sudāru nantam,
Dhāvan ti yojana patham Gulimāla vantam,
Iddhībhi sankhata mano jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Katvāna kattha mudaram iva gabbhi nīyā,
Ciñcāya duttha vacanam janakāya majjhe,
Santena soma vidhinā jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Saccam vihāya matisaccaka vāda ketum,
Vādā bhiropita manam atiandha bhūtam,
Paññā padipa jalito jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Nandopananda bhujagam vibudham mahiddhim,
Puttena thera bhujagena damāpayanto,
Iddhūpadesa vidhinā jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Duggāha ditthi bhujagena sudattha hattham,
Brahmam visuddhi juti middhi bakā bhidhānam,
Ñānā gadena vidhinā jitavā munindo,
Tam tejasā bhavatu te jaya mangalāni.

Etāpi Buddha jayamangala atthagāthā,
Yo vācako dina dine sarate matandi,
Hitvāna neka vividhāni cupaddavāni,
Mokkham sukham adhi gameyya naro sapañño.

佛胜吉祥偈

魔现千手相各执兵器, 在象上指挥大军怒吼,
世尊以施舍法降服他, 以此威力愿你获吉祥。

威胜魔罗的阿拉哇卡, 夜叉暴躁自大的夜战,
世尊以忍辱法降服它, 以此威力愿你获吉祥。

醉象纳拉齐陵如林火, 威如火轮又猛如雷电,
世尊以慈悲法降服它, 以此威力愿你获吉祥。

指蔓杀人魔盎摩罗, 挥剑追佛三由旬的路,
世尊以神变法降服他, 以此威力愿你获吉祥。

以木盆伪装着大肚子, 迦杜瓦娜人前诽谤佛,
世尊以容忍法化解它, 以此威力愿你获吉祥。

沙加卡天神心起邪见, 高论犹如倒置的旗帜,
世尊明灯智慧调服他, 以此威力愿你获吉祥。

神力龙王南多巴难陀, 佛遣目连化龙擒拿它,
世尊开导之法感化他, 以此威力愿你获吉祥。

庄严光耀的梵天跋卡, 邪见如被蛇紧缠双手,
世尊以智慧法调服他, 以此威力愿你获吉祥。

天天诵持及时时亿念, 这八首的佛胜吉祥偈,
以便祛除不祥与障碍, 智者皆得安乐与解脱。

胜利偈
JAYAPARITTAM

Mahā kāruniko nātho, hitāya sabba pāninam,
Pūretvā pārami sabbā, patto sambodhi muttamam.
Etena sacca vajena, hotu te jaya mangalam.

Jayanto bodhiyā mule, sakyānam nandi vaddhano,
Evam tvam vijayo hohi, jayassu jaya mangale.

Aparā jita pallanke, sīse patha vipokkhare,
Abiseke sabba buddhānam, aggappatto pamodati.

Sunakkhattam sumangalam, supabhātam suhutthitam,
Sukhano sumuhutto ca, suyittham brahma cārīsu.
Padakkhinam kāya kammam, vācā kammam padakkhinam,
Padakkhinam mano kammam, panidhī te padakkhinā,
Padakkhināni katvāna, lābhantatthe padakhine.
So atthaladdho sukhito, virulho buddhasāsane,
Arogo sukhito hohi, saha sabbehi ñātibhi.
Sā atthaladhā sukhitā, virulhaddhā buddhasāsane,
Arogā sukhitā hohi, saha sabbehi ñātibhi.
Te atthaladhā sukhitā, virulhaddhā buddhasāsane,
Arogā sukhitā hotha, saha sabbehi ñātibhi.

Sakkatva buddha ratanam, osatham uttamam varam,
Hitam devā manussānam, buddha tejena sotthinā,
Nassantupaddavā sabbe, dukkhā vūpa samentu te.
Sakkatva dhamma ratanam, osatham uttamam varam,
Parilāhūpā samanam, dhamma tejena sotthinā,
Nassantupaddavā sabbe, bhayā vūpa samentu te.
Sakkatva sangha ratanam, osatham uttamam varam,
Āhuneyyam pāhuneyyam, sangha tejena sotthinā,
Nassantupaddavā sabbe, rogā vūpa samentu te.

Natthi me saranam aññam, Buddho me saranam varam,
Etena sacca vajjena, hotu te jaya mangalam.
Natthi me saranam aññam, Dhammo me saranam varam,
Etena sacca vajjena, hotu te jaya mangalam.
Natthi me saranam aññam, Sangho me saranam varam,
Etena sacca vajjena, hotu te jaya mangalam.

Yankinci ratanam loke, vijjati vividham puthu,
Ratanam Buddham samam natthī, tasma sotthi bhavantu te.
Yankinci ratanam loke, vijjati vividham puthu,
Ratanam Dhammam samam natthī, tasma sotthi bhavantu te.
Yankinci ratanam loke, vijjati vividham puthu,
Ratanam Sangham samam natthī, tasma sotthi bhavantu te.

胜利偈

大悲的世尊, 为众生利益, 圆满波罗蜜, 自证无上觉,
以此真实语, 愿你得胜利。
世尊在树下, 获得了胜利, 为释迦族人, 带来了光荣,
愿你得胜利。 以不败之姿, 安坐在诸佛, 加持宝座上,
世尊安住于, 无上喜悦里。
吉祥的星星, 吉祥的祝福, 吉祥的晨曦, 吉祥的供奉。
吉祥的时辰, 善供梵行者。 若身业正行, 口业以正行,
意业以正行, 欲愿以正行, 以此诸正行, 必导至涅槃
愿他能获得, 利益与幸福, 在正法成长, 无有诸病苦,
与他的眷属, 快乐的生活。
愿她能获得, 利益与幸福, 在正法成长, 无有诸病苦,
与她的眷属, 快乐的生活。
愿他们获得, 利益与幸福, 在正法成长, 无有诸病苦,
与他们眷属, 快乐的生活。

礼敬于佛宝, 实为无上药, 福利予人天, 以佛大威力,
愿你得平安, 诸忧恼消除, 诸痛苦平息。
礼敬于法宝, 实为无上药, 息灭众欲火, 以法大威力,
愿你得平安, 诸忧恼消除, 诸怖畏平息。
礼敬于僧宝, 实为无上药, 应供善款待, 以僧大威力,
愿你得平安, 诸忧恼消除, 诸病苦平息。

于我无他依, 佛为真皈依, 以此真实语, 愿你得胜利。
于我无他依, 法为真皈依, 以此真实语, 愿你得胜利。
于我无他依, 僧为真皈依, 以此真实语, 愿你得胜利。

世上任何宝, 此处他处求, 无宝等佛宝, 愿你得安祥。
世上任何宝, 此处他处求, 无宝等法宝, 愿你得安祥。
世上任何宝, 此处他处求, 无宝等僧宝, 愿你得安祥。

Etena sacca vajjena, sotthi te hotu sabbadā
Etena sacca vajjena, sabba rogo vinassatu
Etena sacca vajjena, hotu te jaya mangalam

以此真实语, 愿你得安祥,
以此真实语, 愿你除病恼,
以此真实语, 愿你得成功。

  发愿忏悔
发愿
Imina  puñña  kammena,
Māme  bāla  samāgamo,
Satam  samāgamo  hotu,
Yāva  nibbana  pattiyā.

愿以此功德, 永离诸愚人,
随彼善知识, 得证般涅槃。

Natthi me saranam aññam, Buddho me saranam varam,
Etena sacca vajjena, hotu te jaya mangalam.
Natthi me saranam aññam, Dhammo me saranam varam,
Etena sacca vajjena, hotu te jaya mangalam.
Natthi me saranam aññam, Sangho me saranam varam,
Etena sacca vajjena, hotu te jaya mangalam.


于我无他依, 佛为真皈依, 以此真实语, 愿你得胜利。
于我无他依, 法为真皈依, 以此真实语, 愿你得胜利。
于我无他依, 僧为真皈依, 以此真实语, 愿你得胜利。

忏悔
Kāyena  vācā  cittena
Pamādena  mayā  katam
Accayam  khama  me  bhante
Bhuri  pañña  Tathāgata

Kāyena  vācā  cittena
Pamādena  mayā  katam
Accayam  khama  me  dhamma
Sanditthika  akalika

Kāyena  vācā  cittena
Pamādena  mayā  katam
Accayam  khama  me  Sangha
Supatipanna  anuttara

若我身口意, 不慎犯过失,
佛福德圆满, 容我忏悔净。
若我身口意, 不慎犯过失,
法自学自证, 容我忏悔净。
若我身口意, 不慎犯过失,
僧善修证果, 容我忏悔净。

  回向
Sabbitiyo vivajjantu sabba rogo vinassatu
Ma te bhava twam tarayo sukhi dighayuko bhava
Bhavatu sabba mangalam, rakkhantu sabba devatā,
sabba Buddhānu bhāvena, sadā sotthī bhavantu te,
Bhavantu sabba mangalam, rakkhantu sabba devatā,
sabba Dhammānu bhāvena, sadā sotthī bhavantu te,
Bhavatu sabba mangalam, rakkhantu sabba devatā,
sabba Sanghānu bhāvena, sadā sotthī bhavantu te.
Nakkhatta yakkha bhūtānam, pāpaggaha nivāranā,
Parittassānu bhāvena, Han tvāte sam upaddave.
Akāsattha ca bhummatthā, devā nāgā mahiddhikā,
Puññam tam anumoditvā, ciram rakkhantu sāsanam.
Akāsattha ca bhummatthā, devā nāgā mahiddhikā,
Puññam tam anumoditvā, ciram rakkhantu desanam.
Akāsattha ca bhummatthā, devā nāgā mahiddhikā,
Puññam tam anumoditvā, ciram rakkhantu tvam sattā.

愿能屏除诸不幸,      愿众疾病得消除,
愿诸灾难不降临,      愿我长寿得安康。
致您一切的祝福,       愿你得天神护佑,
仗诸佛的威德力,       愿你得永恒安乐。
致您一切的祝福,       愿你得天神护佑,
仗诸法的威德力,       愿你得永恒安乐。
致您一切的祝福,       愿你得天神护佑,
仗僧伽的威德力,       愿你得永恒安乐。
以此偈的护卫力,       愿能免除诸患难,
灾星妖鬼和恶星,       愿诸灾难化为零。
居于天空或地上,       天神龙族大力者,
愿能分享此功德,       护持佛教常住世,
居于天空或地上,       天神龙族大力者,
愿能分享此功德,       护持教诫常住世,
居于天空或地上,       天神龙族大力者,
愿能分享此功德,       护持世间诸众生。

与施主众齐诵
Ettavatā ca amhehi, sambhatam puñña sampadam,
Sabbe devā anumodantu, sabba sampatti siddhiyā. (3 times)

我们所获诸福德, 及所累积的功德,
愿天人们皆随喜,  愿他们幸福安乐。(三次)

僧众对施主结绳唸
Sabbe Buddhā balappattā, paccekānañca yam balam,
Arahantā nañca tejena, rakkham bandhāmi sabbaso.

以诸佛的威德力, 辟支佛的威德力,
阿罗汉成就威力, 愿线绕处皆护卫。

回向给已故亲眷(可做倒水仪式)
Idam me ñatinam hotu
Sukhita hontu ñatayo 3 times

愿我所积善, 以及此功德,
回向于亲眷, 愿他们安乐。( 三次 )

(水倒完已,僧诵)
Yathā varivahā pūra paripūrenti sāgaram,
Evameva ito dinam petānam upakappati.

犹如河水注海洋, 功德恩泽故亲属。

Abhiva dana silissa,
niccam vudda pacayino,
Cattaro dhamma vaddhanti,
Ayu vanno sukham balam.
Ayu raro ge sampatti,
Sage sampatti me vacha,
Ato nibbana sampatti,
Imina te samijjhatu.

谦虚恭敬尊老者,将能获得四福报,
长寿美颜心安乐,身体康健无病恼,
以此善业之功德,能得长寿与成功,
愿能回向此功德,圆成直至趣涅槃!

Sadhu! Sadhu! Sadhu!
萨度!萨度!萨度!

评论

MoneyManz说…
Sadhu! Sadhu! Sadhu!

此博客中的热门博文

南传佛教回向文

死随念(Marananussati)