中部 第六 愿经 白话译


中部 第六 愿经
白话译---法增法师
MN 6 Ākaṅkheyya Suttaṃ
如是我闻。
   一时,世尊在舍卫城只陀林给孤独园。当时,世尊对诸比丘们说:诸比丘!”这些比丘们答世尊说:世尊!”世尊于是说:1. Eva me suta: eka samaya bhagavā sāvatthiya viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosu. Bhagavā etadavoca: 
 诸比丘!你们应具足戒、具足波罗提木叉。对波罗提木叉的守护而你应守护它,应具足行及行处。畏慎细罪,应受学处而学。Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasavarasavutā viharatha ācāragocarasampannā. Aumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu. 
诸比丘!你们应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。Sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.
1. 诸比丘!如果比丘愿望:愿我为同修的梵行者们,所喜欢、满意、所尊重和所恭敬。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。2. Ākakheyya ce bhikkhave bhikkhu 'sabrahmacārīna piyo cassa manāpo garu bhāvanīyo cā'ti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(1) 
2. 又,如果比丘愿望:愿我能获得,衣、食、坐卧处、生病时所需的医药资具。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。3. Ākakheyya ce bhikkhave bhikkhu "lābhī assa cīvara piṇḍapāta senāsana gilāna paccaya bhesajja parikkhārāna"nti, sīlesvevassa paripūrakārī ajjhatta ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(2) 
3. 又,如果比丘愿望:愿我能受用衣、食、坐卧处、生病时所需之医药资具,能使那些做布施善业的人,得到大果报、大功德。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。4. Ākakheyya ce bhikkhave bhikkhu " yesāha cīvara piṇḍapāta senāsana gilāna paccaya bhesajja parikkhāra paribhuñjāmi, tesa te kārā mahapphalā assu mahānisasā"ti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna (3) 
4. 又,如果比丘愿望:愿已故、去世的亲属、同血缘的亲族们,以清净欢喜的心忆念我时,能使他们得到大果报、大功德。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。5. Ākakheyya ce bhikkhave bhikkhu "ye me ñātisālohitā petā kālakatā pasannacittā anussaranti, tesa ta mahapphala assa mahānisasanti, " . Sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(4) 
5. 又,如果比丘愿望:愿我安乐,克服执着(贪嗔等),执着不征服我,愿我熟悉的住于征服任何所生的执着。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。)6. Ākakheyya ce bhikkhave bhikkhu "aratiratisaho assa, na ca ma arati saheyya, uppanna arati abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(5)
6. 又,如果比丘愿望:愿我克服怖畏与恐惧,愿我不被怖畏、恐惧所征服,愿我熟悉的住于战胜已生起的怖畏、恐惧。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。7. Ākakheyya ce bhikkhave bhikkhu " bhaya bherava saho assa, na ca ma bhaya bherava saheyya, uppanna bhaya bherava abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(6) 
7. 又,如果比丘愿望:对于增上心、现法乐住的四种禅那,愿我随力而得、无难而得、无困苦而得。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。8. Ākakheyya ce bhikkhave bhikkhu " catunna jhānāna ābhicetasikāna diṭṭhadhammasukhavihārāna nikāmalābhī assa akicchalābhī akasiralābhī"ti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(7) 
8. 又,如果比丘愿望:对于那寂静、解脱、超越色界的无色界禅定,愿以此身(名身)触而住。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。9. Ākakheyya ce bhikkhave bhikkhu " ye te santā vimokkhā2 atikkamma rūpe āruppā, te kāyena phassitvā3 vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(8) 
9. 又,如果比丘愿望:愿我断尽三结,成为入流圣者,不退堕法,必定趣向正觉。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。10. Ākakheyya ce bhikkhave bhikkhu " tiṇṇa sayojanāna parikkhayā sotāpanno assa avinipātadhammo niyato sambodhiparāyao"ti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(9) 
10. 又,如果比丘愿望:愿我断尽三结,贪、嗔、痴减弱,成为一来圣者,只来此世间一次就(把轮回的)苦结束。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。11. Ākakheyya ce bhikkhave bhikkhu "tiṇṇa sayojanāna parikkhayā rāga dosa mohāna tanuttā sakadāgāmī assa, sakideva ima loka āgantvā dukkhassanta kareyya"nti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(10) 
11. 又,如果比丘愿望:愿我断尽五下分结,成为化生者,在那里般涅槃,不再从那里回到人世间来。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。12. Ākakheyya ce bhikkhave bhikkhu " pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko assa, tattha parinibbāyī anāvatti dhammo tasmā lokā"ti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(11) 
12. 又,如果比丘愿望:愿能证得种种神变:愿我一身能化出多身,愿我多身能化为一身;显现,隐匿;能穿墙、穿壁、穿山,行走无碍,犹如虚空;能出没于地中,犹如水中;能行于水上不沉,如在地上;能在空中跏趺而行,如有翼之鸟;能以手触摸、擦拭有如是大神力、大威力的太阳和月亮;乃至能以身自在到达梵天界,以这身征服这些。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。13. Ākakheyya ce bhikkhave bhikkhu " anekavihita iddhividha paccanubhaveyya, ekopi hutvā bahudhā assa, bahudhāpi hutvā eko assa, āvībhāva tirobhāva tirokuḍḍa tiropākāra tiropabbata asajjamāno gaccheyya seyyathāpi ākāse, pahaviyāpi ummujjanimujja1 kareyya seyyathāpi udake, udakepi abhijjamāne2 gaccheyya seyyathāpi pahaviya, ākāsepi pallakena kameyya seyyathāpi pakkhī sakuo, imepi candima suriye eva mahiddhike mahānubhāve pāinā parimaseyya3 parimajjeyya, yāva brahmalokāpi kāyena vasa vatteyya"nti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(12) 
13. 又,如果比丘愿望:愿能以清净、超人的天耳界,听到远处、近处的天神和人的两种声音。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。)14. Ākakheyya ce bhikkhave bhikkhu: 'dibbāya sotadhātuyā visuddhāya atikkantamānusakāya4 ubho sadde sueyya: dibbe ca mānuse ca, ye dūre santike cā"ti sīlesvevassa paripūrakārī ajjhatta ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(13)
14. 又,如果比丘愿望:愿能以心知其他有情、其他人的心:对有贪心的,能了知是有贪心;对无贪心的,能了知是无贪心。对有嗔心的,能了知是有嗔心;对无嗔心的,能了知是无嗔心。对有痴心的,能了知是有痴心;对无痴心的,能了知是无痴心。对能摄心的,能了知是有摄心;对散乱心的,能了知是散乱心。对广大心的,能了知是广大心;对不广大心的,能了知是不广大心。对有上心的,能了知是有上心;对无上心的,能了知是无上心。对得定心的,能了知是得定心;对无定心的,能了知是无定心。对已解脱心的,能了知是已解脱心;对未解脱心的,能了知是未解脱心。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。15. Ākakheyya ce bhikkhave bhikkhu " parasattāna parapuggalāna cetasā ceto paricca pajāneyya: sarāga vā citta sarāga cittanti pajāneyya, vītarāga vā citta vītarāga cittanti pajāneyya, sadosa vā citta sadosa cittanti pajāneyya, vītadosa vā citta vītadosa cittanti pajāneyya, samoha vā citta samoha cittanti pajāneyya, vītamoha vā citta vītamoha cittanti pajāneyya, Sakhitta vā citta sakhitta cittanti pajāneyya, vikkhitta vā citta vikkhitta cittanti pajāneyya, mahaggata vā citta mahaggata cittanti pajāneyya, amahaggata vā citta amahaggata cittanti pajāneyya, sauttara vā citta sauttara cittanti pajāneyya, anuttara vā citta anuttara cittanti pajāneyya, samāhita vā citta samāhita cittanti pajāneyya, asamāhita vā citta asamāhita cittanti pajāneyya, vimutta vā citta vimutta cittanti pajāneyya, avimutta vā citta avimutta cittanti pajāneyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(14) 
15. 又,如果比丘愿望:愿能忆念种种宿命,也即是:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、许多成劫、许多坏劫、许多成坏劫:在那里是如此名字、如此姓、如此种族、如此食物、经历如此的苦与乐、如此寿命的限量。他从其处死后投生到该处,在该处有如此名字、如此姓、如此种族、如此食物、经历如此的苦与乐、如此寿命的限量。他从该处死后投生到这里。如是能以形相、细节,来忆念种种宿命。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。16. Ākakheyya ce bhikkhave bhikkhu " anekavihita pubbenivāsa anussareyya, seyyathīda: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe 'amutrāsi evannāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra upapādi1. Tatrāpāsi evannāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhuppanno'ti iti sākāra sauddesa anekavihita pubbenivāsa anussareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(15) 
16. 又,如果比丘愿望:愿能以清净、超人的天眼,见到有情的生时、死时,低贱、高贵,美丽、丑陋,幸福、不幸,能了知有情各随其业。此有情的确因为具足身恶行、具足语恶行、具足意恶行,诽谤圣者,抱持邪见的缘故,造作邪见业;此有情身坏死后,生于苦界、恶趣、堕处、地狱。此有情的确因为具足身善行、具足语善行、具足意善行,不诽谤圣者,抱持正见的缘故,造作正见业;此有情身坏死后,生于善趣、天界。如此能以清净、超人的天眼,见到有情的生时、死时,低贱、高贵,美丽、丑陋,幸福、不幸,能了知有情各随其业。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。17. Ākakheyya ce bhikkhave bhikkhu: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya - cavamāne upapajjamāne hīne paīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyya: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā - Te kāyassa bhedā parammaraā sugati sagga loka upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya - cavamāne upapajjamāne hīne paīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajāneyya"nti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(16)
17. 又,如果比丘愿望:愿我能断尽诸漏,即于现法中,以自己之观智,自己达到,自己证得与成就无漏之心解脱、慧解脱而住。那他就应该园满地持好戒,致力使内心寂止;不忽视修习禅那,具足于观禅,是住于空闲处的修行者。18. Ākakheyya ce bhikkhave bhikkhu "āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā1 sacchikatvā upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna(17) 
  诸比丘!你们应具足戒、具足波罗提木叉。对波罗提木叉的守护而你应守护它,应具足行及行处。畏慎细罪,应受学处而学。以上所说,都是关于这些而说的。
19 "Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasavarasavutā viharatha ācāragocarasampannā aumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesū"ti iti yanta vutta idameta paicca vuttanti. 
          世尊如是说已,比丘们欢喜世尊所说而信受奉行。 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsita
abhinandunti. 
       
愿经 第六 
Āka
kheyyasutta chaṭṭha. 
 法增比丘2013.2.10译于布理斯本锡兰寺
巴利原文:
Ākakheyyasutta 
 
1. Eva
me suta: eka samaya bhagavā sāvatthiya viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosu. Bhagavā etadavoca: 
 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasa
varasavutā viharatha ācāragocarasampannā. Aumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu. 
 
2. Āka
kheyya ce bhikkhave bhikkhu 'sabrahmacārīna piyo cassa manāpo garu bhāvanīyo cā'ti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(1) 
 
[BJT Page 076] [\x 76/] 
 
3. Āka
kheyya ce bhikkhave bhikkhu "lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti, sīlesvevassa paripūrakārī ajjhatta ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(2) 
 
4. Āka
kheyya ce bhikkhave bhikkhu " yesāha cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra paribhuñjāmi, tesa te kārā mahapphalā assu mahānisasā"ti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna (3) 
 
5. Āka
kheyya ce bhikkhave bhikkhu "ye me ñātisālohitā petā kālakatā pasannacittā anussaranti, tesa ta mahapphala assa mahānisasanti, " .1Sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(4) 
 
6. Āka
kheyya ce bhikkhave bhikkhu "aratiratisaho assa, na ca ma arati saheyya, uppanna arati abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(5) 
 
7. Āka
kheyya ce bhikkhave bhikkhu " bhayabheravasaho assa, na ca ma bhayabherava saheyya, uppanna bhayabherava abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(6) 
 
8. Āka
kheyya ce bhikkhave bhikkhu " catunna jhānāna ābhicetasikāna1 diṭṭhadhammasukhavihārāna1 nikāmalābhī assa akicchalābhī akasiralābhī"ti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(7) 
 
9. Āka
kheyya ce bhikkhave bhikkhu " ye te santā vimokkhā2 atikkamma rūpe āruppā, te kāyena phassitvā3 vihareyya"nti, sīlesvevassa paripūrakārī [PTS Page 034] [\q 34/] ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(8) 
 
------------------
1. Abhicetasikāna
, katthaci, 2. Vimokhā, [PTS] 3.Phusitvā, machasa, syā. 
 
[BJT Page 078] [\x 78/] 
 
10. Āka
kheyya ce bhikkhave bhikkhu " tiṇṇa sayojanāna parikkhayā sotāpanno assa avinipātadhammo niyato sambodhiparāyao"ti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(9) 
 
11. Āka
kheyya ce bhikkhave bhikkhu "tiṇṇa sayojanāna parikkhayā rāgadosamohāna tanuttā sakadāgāmī assa, sakideva ima loka āgantvā dukkhassanta kareyya"nti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(10) 
 
12. Āka
kheyya ce bhikkhave bhikkhu " pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko assa, tattha parinibbāyī anāvatti dhammo tasmā lokā"ti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(11) 
 
13. Āka
kheyya ce bhikkhave bhikkhu " anekavihita iddhividha paccanubhaveyya, ekopi hutvā bahudhā assa, bahudhāpi hutvā eko assa, āvībhāva tirobhāva tirokuḍḍa tiropākāra tiropabbata asajjamāno gaccheyya seyyathāpi ākāse, pahaviyāpi ummujjanimujja1 kareyya seyyathāpi udake, udakepi abhijjamāne2 gaccheyya seyyathāpi pahaviya, ākāsepi pallakena kameyya seyyathāpi pakkhī sakuo, imepi candimasuriye eva mahiddhike mahānubhāve pāinā parimaseyya3 parimajjeyya, yāva brahmalokāpi kāyena vasa vatteyya"nti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(12) 
 
14. Āka
kheyya ce bhikkhave bhikkhu: 'dibbāya sotadhātuyā visuddhāya atikkantamānusakāya4 ubho sadde sueyya: dibbe ca mānuse ca, ye dūre santike cā"ti sīlesvevassa paripūrakārī ajjhatta ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(13) 
 
15. Āka
kheyya ce bhikkhave bhikkhu " parasattāna parapuggalāna cetasā ceto paricca pajāneyya: sarāga vā citta sarāga cittanti pajāneyya, vītarāga vā citta vītarāga cittanti pajāneyya, sadosa vā citta sadosa cittanti pajāneyya, vītadosa vā citta vītadosa cittanti pajāneyya, samoha vā citta samoha cittanti pajāneyya, vītamoha vā citta vītamoha cittanti pajāneyya, - 
 
----------------------
1. Ummujjanimmujja
, syā 2. Abhijjamāno, machasa 
3. Parāmaseyya
, machasa, syā. 4. Attikkantamānusikāya, machasa. Syā,[PTS.] 
 
[BJT Page 080] [\x 80/] 
 
Sa
khitta vā citta sakhitta cittanti pajāneyya, vikkhitta vā citta vikkhitta cittanti pajāneyya, mahaggata vā citta mahaggata cittanti pajāneyya, amahaggata vā citta amahaggata cittanti pajāneyya, sauttara vā citta sauttara cittanti pajāneyya, anuttara vā citta anuttara cittanti pajāneyya, samāhita vā citta [PTS Page 035] [\q 35/] samāhita cittanti pajāneyya, asamāhita vā citta asamāhita cittanti pajāneyya, vimutta vā citta vimutta cittanti pajāneyya, avimutta vā citta avimutta cittanti pajāneyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(14) 
 
16. Āka
kheyya ce bhikkhave bhikkhu " anekavihita pubbenivāsa anussareyya, seyyathīda: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe 'amutrāsi evannāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra upapādi1. Tatrāpāsi evannāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhuppanno'ti iti sākāra sauddesa anekavihita pubbenivāsa anussareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(15) 
 
17. Āka
kheyya ce bhikkhave bhikkhu: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya - cavamāne upapajjamāne hīne paīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyya: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā - 
 
------------------
1.Udapādi
, machasa, syā, [PTS] 
 
[BJT Page 082] [\x 82/] 
 
Te kāyassa bhedā parammara
ā sugati sagga loka upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya - cavamāne upapajjamāne hīne paīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajāneyya"nti sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna.(16) 
 
18. Āka
kheyya ce bhikkhave bhikkhu "āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā1 [PTS Page 036] [\q 36/] sacchikatvā upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhatta cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna(17) 
 
19 "Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasa
varasavutā viharatha ācāragocarasampannā aumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesū"ti iti yanta vutta idameta paicca vuttanti. 
 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsita
abhinandunti. 
 
Āka
kheyyasutta chaṭṭha. 

评论

此博客中的热门博文

南传佛教回向文

南传常用偈诵

死随念(Marananussati)