佛胜吉祥偈

佛胜吉祥偈
JAYAMANGALA ATTHAGĀTHĀ
法增比丘译



1. Bāhum sahassam-abhinimmita sāyudham tam
Girimekhalam udita ghora sasena māram,
Dānadi dhamma vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

2. Mārāti rekam abhiyujjhita sabba rattim,
Ghoram panā-lavaka makkha mathaddha yakkham,
Khanti sudanta vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

3. Nālāgirim gaja varam ati matta bhūtam
Dāvaggi cakkha masaniva, sudārunantam
Mettam buseka vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

4. Ukkhitta khaggam ati hattha sudārunantam
Dhāvamti yojana pathan’gulimāla vantam
Iddhībhi sankhata mano jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

5. Katvāna kattha’mudaram iva gabbhinīyā
Ciñcāya duttha vacanam jana kāya majjhe
Santenā soma vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

6. Saccam vihāya mati saccaka vada ketum
Vāda-bhiropita manam atiandha bhūtam
Paññā padīpa jalito jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

7. Nando panada bhujagam vibhuddham mahiddhim,
Puttena thera bhujagena damā payanto
Iddhūpadesa vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

8. Duggāha ditthi bhujagena sudattha hattham
Brahmam visuddhi juti middhi bakā bhidhānam,
Ńana gadena vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

9. Etapi buddha jaya mangala attha gātha,
Yo vācako dina dine sarate matandi,
Hitvāna neka vividhāni c’upaddavāni,
Mokkham sukham adhigameyya naro sapañño

1.魔现千手相各执兵器,
在象上指挥大军怒吼,
世尊以施舍法降服他,
以此威力愿获胜吉祥。

2.威胜魔罗的阿拉哇卡,
夜叉暴躁自大的夜战
世尊以忍辱法降服它,
以此威力愿获胜吉祥。

3.醉象纳拉齐陵如林火,
威如火轮又猛如雷电,
世尊以慈悲法降服它,
以此威力愿获胜吉祥。

4.盎鸠摩罗手挥着利劍,
追赶世尊三由旬的路,
那佩带指蔓的杀人魔,
世尊以神变法降服他,
以此威力愿获胜吉祥。

5.以木盆伪装着大肚子,
迦杜瓦娜众人前谤佛,
世尊以容忍法化解它,
以此威力愿获胜吉祥。

6.沙加卡尼乾子起邪见,
高论如倒置的旗帜般,
世尊明灯智慧调服他,
以此威力愿获胜吉祥。

7.神力龙王南多巴难陀,
佛遣目连化龙擒拿它,
世尊开导之法感化他,
以此威力愿获胜吉祥。

8.庄严光耀的梵天跋卡,
邪见如被蛇紧缠双手,
世尊以智慧法调服他,
以此威力愿获胜吉祥。

9.天天诵持及时时亿念,
这八首的佛胜吉祥偈,
以便祛除不祥与障碍,
智者皆得安乐与解脱。

法增比丘,澳洲佛宝寺。26/12/2010
欢迎翻印,请先联络作者,请勿删改。
dhammavaro@hotmail.com
http://chinesetheravadabuddhists.community.officelive.com/ 中华南传上座部佛友协会
http://groups.google.com/group/learning-buddhism 学习佛法
http://ti-sarana.blogspot.com 皈依三宝
http://buddha-middle-path.blogspot.com/ 佛陀中道
http://buddhist-practice.blogspot.com 修习佛法

评论

此博客中的热门博文

南传佛教回向文

南传常用偈诵

死随念(Marananussati)