佛法修行历程 法增比丘编辑

 

《佛法修行历程》

佛陀原述

法增比丘编辑

目录

(一)五执取蕴

(二)名色

(三)四识住

(四)四食

(五)五蕴是负担

(六)三依一向

(七)离弃五蕴的过程

(八)如实观察五蕴无我

(九)厌、离、灭、解脱、解脱知见

 

(一)五执取蕴pañcannaṃ upādānakkhandhānaṃ

名色法namarupa

色、受、想、行、识panca khandha

Rupavedanasaññasankharaviññanam

我们已聆听了此法,故知生是苦,衰老是苦,死是苦,忧、悲、苦恼与失望是苦,怨憎相会是苦,爱别离是苦,求不得是苦;简言之,五执取蕴是苦。它们如下:色执取蕴,受执取蕴,想执取蕴,行执取蕴,识执取蕴。





 

《杂阿含42经》《相应部22.57经》《七处经》Sattatthānasuttam

 






1.  什么是色rūpa?比丘们!对色如实知rūpaṃ pajānāti:四大Cattāro ca mahābhūtā和四大所造色mahābhūtānam upādāya rūpam比丘们!这被称为色。

2. 色集如实知rūpasamudayaṃ pajānāti:食集而有色集Āhārasamudayā rūpasamudayo

3. 色灭如实知rūpanirodham pajānāti食灭而有色灭āhāranirodhā rūpanirodho

4. 什么是有身集趣道?愚痴无闻凡夫assutavā puthujjano不如实知色集samudayaṃ、色灭nirodham、色味assādo、色患ādīnavo、色离nissaranam;不如实知故,乐色、叹色、着色、住色;乐色、叹色、着色、住色故,爱乐取;缘取有,缘有生,缘生、老、病、死、忧、悲、苦、恼,如是,纯大苦聚dukkhakkhandhassa生。如是,受………………识广说,是名有身集趣道。比丘!有身集趣道sakkāyasamudayagāminī patipadam,当知即是苦集趣道。(杂阿含69 相应部22.44

5. 什么是有身集灭道?多闻圣弟子sutavā ariyasāvako如实知色、色集、色灭、色味、色患、色离;如实知故,于色不乐、不叹、不着、不住;不乐、不叹、不着、不住故nābhinandati nābhivadati nājjhosāya titthati Rūpam nābhinandati nābhivadati nājjhosāya titthati,彼色爱乐灭;爱乐灭,则取灭;取灭,则有灭;有灭,则生灭;生灭,则老、病、死、忧、悲、苦、恼,纯大苦聚灭evametassa kevalassa dukkhakkhandhassa nirodho hoti。如色;受、想、行、识亦如是,是名有身灭道迹sakkāyanirodhagāminiñca paṭipadaṃ。有身灭道迹,则是苦灭道迹,是故,说有身灭道迹。(《杂阿含69经》 《相应部22.44 道迹经》)

色灭道如实知rūpanirodhagāminim paṭipadam pajānāti:八支圣道:正见、正思维、正语、正业、正命、正精进、正念、正定。ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā

6. 色味如实知rūpassa assādam pajānāti:缘paṭicca于色而生起乐与喜悦,这是色的乐味rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ– ayam rūpassa assādo

7. 色患如实知rūpassa ādīnavam pajānāti?若色无常、苦、变易法viparināmadhammamviparināmadhammatā,是名色患,如是,色患如实知Yam rūpam aniccam dukkham viparināmadhammam– ayam rūpassa ādīnavo

8. 色离如实知rūpassa nissaranam pajānāti?谓:于色调伏欲贪chandarāgavinayo,断欲贪chandarāgappahānam,越欲贪,是名色离,如是,色离如实知Yo rūpasmim chandarāgavinayo chandarāgappahānam– idaṃ rūpassa nissaranam

任何沙门、婆罗门这样证知色、这样证知色集、这样证知色灭、这样证知导向色灭道迹后,对色是为了厌、离贪、灭的修行者,他们是依善而行者suppatipanno;凡依善而行者,他们在这法、律中坚固站立gādhanti

任何沙门或婆罗门这样证知abhiññāya色、这样证知色集、这样证知色灭、这样证知导向色灭道迹后,经由对色的厌、离贪、灭,nibbidāya virāgāya nirodhāya patipannā以不执取而解脱,他们是善解脱者;凡善解脱者,他们是完成者te suvimuttā. Ye suvimuttā, te kevalino;凡完成者,对他们来说没有轮回的安立Ye kevalino vattam tesam natthi paññāpanāya

 

1.  什么是受vedanā?比丘们!有六种受:vedanākāyā眼触所生受cakkhusamphassajā vedanā、耳触所生受sotasamphassajā vedanā, 鼻触所生受ghānasamphassajā vedanā、舌触所生受jivhāsamphassajā vedanā、身触所生受kāyasamphassajā vedanā、意触所生受manosamphassajā vedanā,比丘们!这被称为受。

2. 触集而受集Phassasamudayā vedanāsamudayo

3. 触灭而受灭phassanirodhā vedanānirodho

4. 受集道迹vedanāsamudayāgāminī paṭipadā?(相应部36.24)若于受爱乐、赞叹、染着、坚住,是名受集道迹。(杂阿含476相应部36.23

5. 什么是导向受灭道迹vedanānirodhagāminī paṭipadā?渴爱的舍弃是导向受灭道迹。(相应部36.23某位比丘经)若于受不爱乐、不赞叹、不染着、不坚住,是名受灭道迹。(杂阿含475 相应部36.24以前经)

八支圣道是导向受灭道迹ariyo atthaṅgiko maggo vedanānirodhagāminī patipadā,即:正见、正思维、正语、正业、正命、正精进、正念、正定。

6. 缘于受而生起乐与喜悦,这是受的乐味Yaṃ vedanaṃ paticca uppajjati sukham somanassaṃ– ayam vedanāya assādo

7. 受是无常的、苦的、变易法者,这是受的过患Yā vedanā aniccā dukkhā viparināmadhammā– ayam vedanāya ādīnavo

8. 于受之欲贪的调伏、欲贪的舍断,这是受的出离Yo vedanāya chandarāgavinayo chandarāgappahānaṃ– idaṃ vedanāya nissaranam。。。。。(中略)对他们来说没有轮回的安立。

 

1.  什么是想sañña?比丘们!有六种想:色想、声想、香味想、味道想、所触想、法想,比丘们!这被称为想。

2. 触集而有想集Phassasamudayā saññasamudayo

3. 触灭而有想灭phassanirodhā saññanirodho

4. 八支圣道ariyo atthaṅgiko maggo saññanirodhagāminī patipadā是导向想灭道迹,即:正见、正思维、正语、正业、正命、正精进、正念、正定。

5. 缘于想而生起乐与喜悦,这是想的乐味Yam saññam paticca uppajjati sukhaṃ somanassaṃ– ayam saññaya assādo

6. 想是无常的、苦的、变易法者,这是想的过患Yā sañña aniccā dukkhā viparināmadhammā– ayaṃ saññaya ādīnavo

7. …于想之欲贪的调伏、欲贪的舍断,这是想的出离Yo saññaya chandarāgavinayo chandarāgappahānaṃ– idam saññaya nissaranam …(中略)对他们来说没有轮回的安立。

 

1.  什么是行sankhārā?比丘们!有六种思:色思、声思、香味思、味道思、触思、法思,比丘们!这些被称为行。
2.
触集而有行集Phassasamudayā sankhārāsamudayo

3. 触灭而有行灭phassanirodhā sankhārānirodho
4.
八支圣道ariyo atthaṅgiko maggo sankhārānirodhagāminī patipadā是导向行灭道迹,即:正见、正思维、正语、正业、正命、正精进、正念、正定。

5. 缘于行而生起乐与喜悦,这是行的乐味Yam sankhārām paticca uppajjati sukhaṃ somanassaṃ– ayam sankhārāya assādo

6. 行是无常的、苦的、变易法者,这是行的过患Yā sankhārā aniccā dukkhā viparināmadhammā– ayam sankhārāya ādīnavo

7. …于行之欲贪的调伏、欲贪的舍断,这是行的出离Yo sankhārāya chandarāgavinayo chandarāgappahānaṃ– idam sankhārāya nissaranam …(中略)对他们来说没有轮回的安立。

 

1. 什么是识viññanam?比丘们!有六种识:眼识、耳识、鼻识、舌识、身识、意识,比丘们!这被称为识。
2.
名色集而识集Nāmarūpasamudayā viññānasamudayo

3. 名色灭而识灭nāmarūpanirodhā viññānanirodho
4.
八支圣道ariyo atthaṅgiko maggo viññananirodhagāminī patipadā是导向识灭道迹,即:正见、正思维、正语、正业、正命、正精进、正念、正定。

5. 缘于识而生起乐与喜悦,这是识的乐味Yam viññanam paṭicca uppajjati sukhaṃ somanassaṃ– ayaṃ viññanaya assādo

6. 识是无常的、苦的、变易法者,这是识的过患Yā viññanam aniccā dukkhā viparināmadhammā– ayam viññananya ādīnavo

7. …于识之欲贪的调伏、欲贪的舍断,这是识的出离Yo viññanaya chandarāgavinayo chandarāgappahānaṃ– idaṃ viññanaya nissaranam …(中略)对他们来说没有轮回的安立。

 

upādā---paritassanañca,于色见是我、异我、相在,彼色若变、若异(viparinamati aññathā hoti, viparināmaññathābhāvā),心亦随转rūpaviparināmānuparivatti viññānam hoti;心随转已,亦生取着摄受心住;摄受心住故,则生恐怖、障碍、心乱,uttāsavā ca hoti vighātavā ca apekkhavā ca,以取着故upādāya ca paritassati

 

二)名色Namarupa

这是五蕴的总称,十二缘起的第四支。名:是指受、想、行、识四蕴,皆心识之法(心、心所法)。色:是指色蕴,有形质碍之法。是由四大所构成,占据空间的形体。

《杂阿含298》经解释为四无色阴:受、想、行、识四蕴。为四大、四大所造色。《相应部》12.2经解释为受、想、思、触、作意。为四大与四大所造色upadaya rupa

 

(三)四识住catasso viññānatthitiyo

 

《杂阿含39 种子经 相应部22.54》贪喜四取攀缘识住(四识住catasso viññānatthitiyoevam nandirāgo datthabbo,何等为四?于色(受、想、行)中识住,攀缘色(受、想、行),喜贪润泽,生长增广;“Rūpupayaṃ bhikkhave, viññānam titthamānam tiṭṭheyya rūpārammaṇaṃ rūpappatittham nandūpasecanaṃ vuddhim virūlhim vepullam āpajjeyya.
比丘!若离色、受、想、行;识有若来、若去、若住、若生者,彼但有言数,问已不知,增益生痴,以非境界故。“Yo, bhikkhave, evam vadeyya– ‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññānassa āgatim vā gatim vā cutim vā upapattim vā vuddhim vā virūlhim vā vepullam vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.
色(受、想、行)界离贪;离贪已,于色(受、想、行)封滞意生缚断;于色(受、想、行)封滞意生缚断已,攀缘断;攀缘断已,识无住处,不复生长增广。 “Rūpadhātuyā ceva, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammanaṃ patitthā viññānassa na hoti.

不生长故,不作行;不作行已,住;住已,知足;知足已,解脱;解脱已,于诸世间都无所取、无所着;无所取、无所着已,自觉涅槃。Tadappatiṭṭhitam viññānam avirūlham anabhisaṅkhaccavimuttam. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassam paccattaññeva parinibbāyati.

『我生已尽,梵行已立,所作已作,自知不受后有。』‘Khīnā jāti, vusitam brahmacariyam, katam karanīyam, nāparam itthattāyā’ti pajānātī”ti. 我说彼识不至东、西、南、北,四维、上、下,无所至趣,唯见法,欲入涅槃、寂灭、清凉、清净、真实。

 

(四)四食Cattaro ahara

在《长部33经,等诵经》中佛言: 「一法者何耶?一切之有情依食而住(Sabbe satta ahara thitika),一切之有情依行而住。友!如是,正知者、正見者、应供者、正等觉者之世尊,实开示一法;[]我等之一切,今其结集,当不令之纷诤。蓋令此梵行之永续、久住,为众多有情之利益、安乐、慈愍世间,为诸天、人之利义、利益、安乐也。」

 

所以我们有必要对四食有充分的认识,当不令由于对四食缺乏认识,而在僧团之间起纷诤。令此梵行永续、久住。为了众多有情之利益、安乐与慈愍世间,为了诸天、人之利义、利益与安乐。

 



 



 

食有四种,四食(Cattaro ahara):段食、触食、意思食、识食。《相应部12.11食经》记载佛言:「四食者何?或粗、或细之搏食,二是触食,三是意思食,四是识食。诸比丘!此等四食使有情或众生存住,摄受为生。」是指作为強大助缘以维持其他法之法。这是指,不是指食物。根据经教的解释,段食维持色身;触食维持受;意思食维持三界轮回,业即是思,业导致众生轮回三界;识食則维持名色。根据论教法,段食维持身体里由四种因产生的色法,而其他三食维持一切与它们俱生的名色法。属於色法的段食是无记法,而其他三种名食則属於三种善、不善或无记的心或心所法。

 

根据阿毗达摩的教法,它谈到二十四缘,食緣(āhāra paccaya) 是其中之一,它维持色身,食缘的缘法維持缘生法存在以及支助缘生法成長。這就好比柱子支撐着旧屋子以防止它倒塌,因此食緣的主要作用是支持或鞏固众生的存在。食緣有兩種:一、色食(rupahara);二、名食(namahara)。(一)色食是食物里的食素(營养),它是色身的缘法。当食物被消化时,其食素制造了新的食生色。食生色当中的食生食素也能支助由四因所生的一切色聚以继续制造新的色聚。在体內,由四因所生的一切色聚里的食素能增強與它共存於同一粒色聚里的其它色法,也能支助其它色聚里的色法。(二)名食有三种:一、触食;二、意思食;三、识食。它們是俱生名色法的食缘。

 

舍利弗尊者(Sariputta)在《中部9经,正见经》里指出:「何为食?食之集?食之灭?食灭之道?于此有四食,长养众生,已生将生。何为四食?一者段食,或粗、或细之搏食;二者触食;三者意思食;四者识食。渴爱之生者食集,渴爱之灭者食灭。食灭之道者唯此八支正道:正见,正思,正语,正业,正命,正勤,正念,正定。圣弟子如是知食,知食之集,知食之灭,知食灭之道。舍除贪随眠,舍除瞋随眠,舍除邪见随眠与我慢,舍除无明,于此时此地生起解脱知见,苦已尽,此乃正见,彼见已正,彼于法具正信,已达正法。」

 

对食的正确认识能导致对四圣谛与缘起法的正确认识,生起正见,灭除众烦恼,达到苦之尽头。以下对这四食分别讨论。

 

1. 段食(kabalikarahara)

段食也译为粗搏食,即粗细之搏食。段食是指食物。因为我们的身体是四大所造,地大,水大,火大,风大的四元素色(mahabhuta,以及四大所造色upadaya rupa合成的。身体需要依靠食物的滋养,才能继续生存下去。食物也是四大所造色。饮食不知量,它的背后是贪,那些胖子的身体,就是贪吃所造的业生色。

 

因此比丘食钵食时要饮食知量,克制贪欲,对食的省思的巴利文句如下:

 

Patisankhā  yoniso  pindapatam patisevāmi neva dāvaya na madaya na madanāya  na vibhusanāya yāvadeva imassa kāyassa thitiyā yāpanāya vihimsuparatiyā brahmacariyā nuggahāya iti purānañca vedanam patihankhāmi navañca  vedanam na uppadessāmi yātrā ca me bhavissati anavajjata ca phāsuviharo cāti 

 

「我应当正念地省思我所受用的饮食,那不是为了纵情玩乐,那不是为了肥壮,那不是为了美丽,那不是为了装饰,只为了维持这个身体,让它能够支延生存下去, 令不损伤,以便助于修习梵行。依照如此的实行,我将消除旧有的(饥饿)感受,以致不令新的(饱胀)感受产生,这样我才不致受苦,而得以无过的安住。」(《增支部II.145

 

2. 触食Phasssakarahara

触食是六根门的眼耳鼻舌身意去接触外头的色声香味触法,也有译为细触食细滑食’,‘更乐食,它指感官之触。眼对色的触食,耳对声的触食,鼻对香的触食,舌对味的触食,身对触的触食,意对法的触食。触是指与思和识的触心所。

 

在《中阿含大品嗏帝经》中佛言:「缘更乐(触)有觉(受),此说缘更乐(触)有觉,于汝等意云何?比丘答曰:世尊,缘更乐有觉,我等意如是。所以者何;缘更乐有觉也。」(佛言:)此说缘六处有更乐,于汝等意云何?比丘答曰:世尊,缘六处有更乐,我等意如是。所以者何?缘六处有更乐也。

 

触有六触,眼触,耳触,鼻触,舌触,身触,与意触;触产生受,受有二受的身受与心受,或三受的苦,乐,不苦不乐受;或六受:眼触生受、耳、鼻、舌、身、意触生受,是名六受。而触是由六处生起的,六处是眼处,耳处,鼻处,舌处,身处,与意处

 

3. 意思食(mano sañcetanākarahara

意思食是cetana),也有译为念食,指意念之食。由而造业,这思是二十五种能够产生色法的业是十二种不善心、八大善心及五种色界善心里的思心所,因之而流转三界。是指而言,也即是,它导致投生于三界。俱生思是俱生名色的业缘(kammapaccaya),它包括八十九种心里的思心所,以及与思心所相应的心与心所和俱生色法。异剎那思是业生名色的业缘,它是过去的善或不善思;由它导致在结生与生命期里的果报心及其心所生起,和业生色(kammasamutthanarupa)。《阿毗达摩概要精解》第六章菩提长老诠释阿耨楼陀尊者的文句指出:「从结生的生时的小剎那开始,在每一心识剎那里的生、住、灭三个小剎那里,业都产生了色法;业继续在一世当中如此产生色法,直到死亡心之前的第十七个心为止。业生色有十八种:在九种业生色聚里的八不离色(见节十七)、五净色、两种性根色、命根色、心色及空界。当中,八根色及心色只由业产生;对于其余九种,只有在业生色聚里的才是业生色,在其它色聚里的是由其它因所产生。」两者(俱生思与异剎那思)都导致造业,并使造业者继续流转三界。

 

4. 识食(viññanakarahara

识食是导致名色法的生起。是指业识,结果众生因有识又起了名色,带来六入,再用六根门去感受世间。

 

在《中阿含大品嗏帝经》中佛言:「善哉,善哉。诸比丘,汝等知我如是说法,所以者何?我亦如是说,识因缘故起,我说识因缘故起,识有缘则生,无缘则灭,识随所缘生,即彼缘。说缘眼色生识,生识已说眼识。如是耳、鼻、舌、身、意法生识,生识已说意识。犹若如火,随所缘生,即彼缘。说缘木生火,说木火也。缘草粪聚火,说草粪聚火。如是识随所缘生,即彼缘。说缘眼色生识,生识已说眼识。如是耳、鼻、舌、身、缘意法生识,生识已说意识。..... 世尊叹曰:善哉,善哉。比丘,汝等如是说,所以者何?我亦如是说。无明灭则行灭,行灭则识灭,识灭则名色灭,名色灭则六处灭,六处灭则更乐灭,更乐(触)灭则觉灭,觉(受)灭则爱灭,爱灭则受灭,受灭则有灭,有灭则生灭,生灭则老死灭,愁戚、啼哭、忧苦、懊恼可得灭。如是此淳(纯)大苦阴灭。

 

如是可知,识是随所触六种外缘,而生起个别的眼识、耳识、鼻识等六识,一天里所生起的识是千万个的,识不是不变的。前一世的识,总的叫它甲,现在世的识,总的叫它甲加乙,下一世的识,总的叫它甲加乙加丙,轮回到现在,识已经是无数甲乙丙丁等加起来的,所以并没有一个恒常的识,它不断的在添加,没有一个固定的不变众生在轮回受苦。识的生起(识集),名色就生起;若无识食,识灭就名色灭,其他就不生起了。

 

(五)五蕴是负担Bhārā have pañcakkhandhā

       「五蕴是重担,人们背负它,
   背负乃重苦,舍弃是安乐。
   圣者已舍弃,舍弃此重担,
   欲望已拔除,熄灭不余留。」《相应部22.22负担经》

        Bhārā have pañcakkhandhā, bhārahāro ca puggalo;
   Bhārādānam dukham loke, bhāranikkhepanam sukham.
   “Nikkhipitvā garum bhāram, aññam bhāram anādiya;
   Samūlam tanhamabbuyha, nicchāto parinibbuto”ti.

 

(六)三依一向nissitam vossagga

依远离,依离欲,依灭尽,向与舍

Viveka nissitamwiraga nissitamnirodha nissitamvossagga parinamim

依远离、依离欲、依灭尽,向于舍 (出离 无欲  寂灭 放舍vivekaseclusionnissitamnecessary), virāgaDispassionnissitam nirodhacessationnissitam vossaggarelinquishmentparināmim maturing into))

《依止远离、依止离欲、依止灭、向于舍。修习四念处,圆满七觉支,达到明、解脱》。


 


 

《中部118-出入息念经》

一位比丘修习能带来出离、无欲、寂灭、放舍的念觉支,修习能带来出离、无欲、寂灭、放舍的择法觉支,修习能带来出离、无欲、寂灭、放舍的精进觉支,修习能带来出离、无欲、寂灭、放舍的喜觉支,修习能带来出离、无欲、寂灭、放舍的猗觉支,修习能带来出离、无欲、寂灭、放舍的定觉支,修习能带来出离、无欲、寂灭、放舍的舍觉支。比丘们,这就是修习七觉支了。

比丘们,这就是修习七觉支了。勤修这七觉支,会使明和解脱得到圆满。

 

(七)离弃五蕴的过程

色、受、想、行、识如实知,

集、灭、味、患、离如实知,

Samudayanirodhaassadoadinavonissaranam


色集(生起)rūpasamudayam如实知,

色灭(灭去)rūpanirodham如实知,

色集道迹rūpasamudayagaminim patipadam如实知,samudayadhammanupassi

色灭道迹rūpanirodhagaminim patipadam如实知,vayadhammanupassi

色味assādo如实知,

色患ādīnavo如实知,

色离nissaraṇaṃ 如实知。

 

(八)如实观察五蕴无我anattaṃ yathābhūtaṃ pajānāti

《相应部22.55经》《优陀那经》Udānasuttaṃ《杂阿含64经》

比丘!已受教导的圣弟子sutavā ariyasāvako是见过圣者的,熟练圣者法的,善受圣者法训练的;是见过善人的,熟练善人法的,善受善人法训练的,不认为色是我、或我拥有色、或色在我中、或我在色中;不认为受是我、或我拥有受、或受在我中、或我在受中;不认为想是我、或我拥有想、或想在我中、或我在想中;不认为行是我、或我拥有、或在我中、或我在中;不认为识是我、或我拥有、或在我中、或我在




  

他如实了知无常的色为『无常的色』,如实了知无常的受为『无常的受』,如实了知无常的想为『无常的想』,如实了知无常的行为『无常的行』,如实了知无常的识为『无常的识』。


  他如实了知苦的色为『苦的色』,他如实了知苦的受为『苦的受』,他如实了知苦的想为『苦的想』,他如实了知苦的行为『苦的行』,他如实了知苦的识为『苦的识』。


  他如实了知无我色为『无我的色』,他如实了知无我受为『无我的色』,他如实了知无我想为『无我的想』,他如实了知无我行为『无我的行』,他如实了知无我识为『无我的识』。

“Sutavā ca kho, bhikkhu, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati 不认为色是我…pe… na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati.
   “So aniccaṃ rūpaṃ ‘aniccaṃ rūpan’ti yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ… aniccaṃ saññaṃ… anicce saṅkhāre… aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇan’ti yathābhūtaṃ pajānāti.

Dukkhaṃ rūpaṃ …pe… dukkhaṃ viññāṇaṃ…

anattaṃ rūpaṃ …pe… anattaṃ viññāṇaṃ…

        有为的色如实了知有为的色saṅkhataṃ rūpaṃ为『有为的色』,有为的受如实了知有为的受为『有为的受』,有为的想如实了知有为的想为『有为的想』,有为的行如实了知有为的行为『有为的行』,有为的识如实了知有为的识为『有为的识』。


  如实了知『色将消灭rūpassa vibhavā』,如实了知『受将消灭』,如实了知『想将消灭』,如实了知『行将消灭』,如实了知『识将消灭』。


  从色的消灭、受的消灭、想的消灭、行的消灭、识的消灭。

       这样,比丘!「『{我不会存在以及我的不会存在,如果我不存在,我的将不存在}[彼不会存在以及我的不会存在,彼将不存在以及我的将不存在]。』no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī当这样胜解时,比丘能断下分结。」(《杂阿含64经》『那会非有,那会非我所;那必将非有,那必将非我所。
          saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpaṃ’ti …pe… saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇan’ti yathābhūtaṃ pajānāti.

         Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti. Vedanā… saññā… saṅkhārā… viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti.
   “So rūpassa vibhavā, vedanāya vibhavā, saññā vibhavā, saṅkhārānaṃ vibhavā, viññāṇassa vibhavā, evaṃ kho, bhikkhu, ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti– evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī”ti.

………

         已受教导的圣弟子于不应恐怖处不恐怖,因为已受教导的圣弟子对此不战栗paritassati, paritassana「『{我不会存在以及我的不会存在,如果我不存在,我的将不存在}[彼不会存在以及我的不会存在,彼将不存在以及我的将不存在]。』

         “Sutavā ca kho, bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati. Na heso, bhikkhu, tāso sutavato ariyasāvakassa– ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti.
  ………

       比丘!当识住立时,会住立在攀住的色、根据地的色、依止处的色,有喜的浇洒nandūpasecanaṃ,就能来到增长、成长、扩展。  

       Rūpupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.


  比丘!当识住立时,会住立在攀住的受、根据地的受、依止处的受,有喜的浇洒,就能来到增长、成长、扩展。比丘!当识住立时,会住立在攀住的想、根据地的想、依止处的想,有喜的浇洒,就能来到增长、成长、扩展。比丘!当识住立时,会住立在攀住的行、根据地的行、依止处的行,有喜的浇洒,就能来到增长、成长、扩展。

       Vedanupayaṃ vā, bhikkhu… saññupayaṃ vā, bhikkhu… saṅkhārupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
  比丘!如果任何人这么说:『除了色,除了受,除了想,除了行外,我要安立paññāpeti, paññapeti, paññatti, paññāpanāya施设,宣说识的或来或去,或没或生,或增长或成长或扩展。』这是不可能的。

        “Yo bhikkhu evaṃ vadeyya– ‘ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.
  比丘!如果比丘对色界的贪已被舍断rāgo pahīno,贪的舍断,根据地被切断了,识的依止处就没有了Rāgassa pahānā vocchijjatā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti;对受界的贪已被舍断,贪的舍断,根据地被切断了,识的依止处就没有了;对想界的贪已被舍断,贪的舍断,根据地被切断了,识的依止处就没有了;对行界的贪已被舍断,贪的舍断,根据地被切断了,识的依止处就没有了;比丘!如果比丘对识界的贪已被舍断,贪的舍断,根据地被切断了,识的依止处就没有了;识无所依止,不增长、不造作anabhisaṅkha而解脱;从解脱而稳固ṭhitaṃ;从稳固而满足santusitaṃ;从满足而不战栗na paritassati;无战栗者就自己证涅槃Aparitassaṃ paccattaññeva parinibbāyati,他了知:『出生已尽,,梵行已立,所作已作,不再有这样[轮回]的状态了。』

            “Rūpadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce, bhikkhu, bhikkhuno… saññādhātuyā ce, bhikkhu, bhikkhuno… saṅkhāradhātuyā ce, bhikkhu, bhikkhuno… viññāṇadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhārañca vimuttaṃ. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti …pe… nāparaṃ itthattāyā’ti pajānāti.

 

(九)厌、离、灭、解脱、解脱知见nibbindatiwiraganirodhavimuttavimuttamiti ñānam

《杂阿含28经》《相应部22.116经》

         佛告比丘:「于色生厌、离欲、灭尽,不起诸漏,心正解脱,是名比丘见法涅槃diṭṭhadhammanibbānappatto

  如是,受………………{,于识}生厌、离欲、灭尽,不起诸漏,心正解脱,是名比丘见法涅槃。」

《杂阿含34经》《相应部22.59经》

「色非有我,若色有我者,于色不应病苦生rūpaṃ ābādhāya saṃvatteyya,,亦不得于色欲令如是、不令如是evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī;以色无我故rūpaṃ anattā,于色有病有苦生tasmā rūpaṃ ābādhāya saṃvattati,亦得于色欲令如是、不令如是 evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī,受、想、行、识亦复如是。

  比丘!于意云何?色为是常、为无常耶?」

  比丘白佛:「无常,世尊!」

  「比丘!若无常者,是苦耶?」

  比丘白佛:「是苦,世尊!」

  「比丘!若无常、苦,是变易法,多闻圣弟子宁于中见是我etaṃ mama、异我(我擁有色rūpavantaṃ vā attānaṃ)、相在不(attani vā rūpaṃ色在我中, rūpasmiṃ vā attānaṃ我在色中)?」

  比丘白佛:「不也,世尊!」

  「受、想、行、识亦复如是。

是故,比丘!诸所有色,若过去,若未来、若现在,若内、若外,若麁、若细,若好、若丑,若远、若近,彼一切非我、非我所,如实观察;受、想、行、识亦复如是。



比丘!多闻圣弟子于此五受阴见非我、非我所,如是观察,于诸世间都无所取;无所取故,无所著;无所著故,自觉涅槃:『我生已尽,梵行已立,所作已作,自知不受后有。』」



 

解脱知见vimuttamiti ñānam

我生已尽,梵行已立,所作已作,自知不受后有。』‘Khīṇā jāti, vusitam brahmacariyam, katam karanīyam, nāparam itthattāyā’ti pajānātī”ti.

 

法增比丘,澳洲新州鎏弥亚佛宝寺

愿众生安乐!

欢迎翻印,请先联络作者。请勿删改。

dhammavaro@qq.com

https://user.qzone.qq.com/1745132505/infocenter 南传佛法空间

https://sites.google.com/site/chinesebuddhists/home 澳洲佛宝寺

http://groups.google.com/group/learning-buddhism 学习佛法

http://ti-sarana.blogspot.com 皈依三宝

http://buddha-middle-path.blogspot.com/ 佛陀中道

http://buddhist-practice.blogspot.com 修习佛法

 

评论

此博客中的热门博文

南传佛教回向文

南传常用偈诵

身体的32身分